Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला।
(१) 'हे हेलाजितबोधिसत्त्व ? वचसां किं विस्तरैस्तोयधे? . ... नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः।..
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो
भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥' अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः। इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि
दिनागानां मदजलमषीभाजि गण्डस्थलानि । अद्याप्युर्वीवलयतिलक ? श्यामलिनानुलिप्ता
न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥ अत्र धवलताहेतुयशोविषयानवक्तृप्तिप्रतिपादनेन 'विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्' इति न्यायात्कतिपयपदार्थवजं समस्तवस्तुधवलता. कारित्वं नृपयशसः प्रतीयते ।
'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ__ स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठया- .
मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥ इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेव न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम् । गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यते-.
उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्त्यर्थ निषेधाभास आक्षेपः। ... इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते। तथाविधस्य विधानार्हस्य निषेधः कर्तुं न युज्यते । स कृतोऽपि बाधितस्वरूपत्वानिषेधायत इति निषेधाभासः संपन्नः। तस्यैतस्य करणं प्रकृतगतत्वेन विशेषप्रतिपत्त्यर्थम् । अन्यथा गजस्तानतुल्यं स्यात् । सचाभासमानो. - (१) हेलया जिता बोधिसत्वा बौद्धा येन तत्सम्बुद्धौ । हे तोयधे? परः तृष्यतां पान्थजनानामुपकारस्य घटनायां सम्पादने वैमुख्येन परामखत्वेन लब्धं यदयशस्तद्भारस्य प्रोद्वहने मरोदेशस्य कृपया साहाय्यकं करोषोते स्तुतिपूर्विका व्याजस्तुतिर्निन्दापर्यवसायिनी ।

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134