Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थमाला ।
विशेषाक्त कार्याभावेन कारणसत्ताया एव बाध्यमानत्वमुम्नेयम् । येन सापि विरोधाद्भिन्ना स्यात् । इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं, तथापीह कारणपदमेव विहितम् । नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते । वैयाकरणैरेव तथाभ्युपगमात् । श्रतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम् । यथा
'असंभृतं मण्डनमङ्गयष्प्रेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ '
द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृतः । मदस्य च द्वैविध्येऽप्यभेदाध्यव - सायादेकत्वमतिशयोक्त्या । सा चास्यामव्यभिचारिणीति न तद्वाधेनास्या उत्थानम्, अपि 'तु तदनुप्राणितत्वेन । इयं च विशेषोक्तिवदु कानुक्तनिमित्तभेदाद्विधैव । तत्रोक्त निमित्तोदाहृता । अनुक्तनिमित्ता
यथा
'अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामाष्ठलेखां च बिभ्रतीम् ॥'
अत्र सहजत्वं निमित्तं गम्यमानम् । * श्रसंभृतं मण्डनमिति, कामस्य पुष्पव्यतिरिक्तमस्त्रमित्यत्र च विवदन्ते- इयमेव विभावनेति केचित् । संभरणस्य पुष्पाणां च मण्डनमस्त्रं प्रत्यकारणत्वाद्वाङ्गात्रमेतत् । एकगुणहानौ विशेषेोक्तिरित्यन्ये । रूपकमेवा धिरोपितवैशिष्टयमिति त्वपरे । श्रारोप्यमाणस्य प्रकृते संभवात्परिणाम इत्यद्यतनाः ।
1
विभावनां लक्षयित्वा तद्विपर्यस्वरूपां विशेषोक्तिं लक्षयतिकारणसामध्ये कार्यानुत्पत्तिर्विशेषोक्तिः ।
इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम् । श्रन्यथा समग्रत्वस्यैवाभावप्रसङ्गात् ।
यातु सत्यपि सामथ्र्ये न जनयति कार्य, सा कंचिद्विशेषमभिव्यङ्कं
* श्रसम्भृतमित्यादौ द्वितीय पाद एव विभावना व्याख्येया न पुनरन्यैर्यथोक्त मित्याः श्रसम्भृत मित्यादि ।
१०

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134