SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थमाला । विशेषाक्त कार्याभावेन कारणसत्ताया एव बाध्यमानत्वमुम्नेयम् । येन सापि विरोधाद्भिन्ना स्यात् । इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं, तथापीह कारणपदमेव विहितम् । नहि सर्वैः क्रियाफलमेव कार्यमभ्युपगम्यते । वैयाकरणैरेव तथाभ्युपगमात् । श्रतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम् । यथा 'असंभृतं मण्डनमङ्गयष्प्रेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ ' द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि यौवनहेतुकत्वेनोपनिबन्धः कृतः । मदस्य च द्वैविध्येऽप्यभेदाध्यव - सायादेकत्वमतिशयोक्त्या । सा चास्यामव्यभिचारिणीति न तद्वाधेनास्या उत्थानम्, अपि 'तु तदनुप्राणितत्वेन । इयं च विशेषोक्तिवदु कानुक्तनिमित्तभेदाद्विधैव । तत्रोक्त निमित्तोदाहृता । अनुक्तनिमित्ता यथा 'अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामाष्ठलेखां च बिभ्रतीम् ॥' अत्र सहजत्वं निमित्तं गम्यमानम् । * श्रसंभृतं मण्डनमिति, कामस्य पुष्पव्यतिरिक्तमस्त्रमित्यत्र च विवदन्ते- इयमेव विभावनेति केचित् । संभरणस्य पुष्पाणां च मण्डनमस्त्रं प्रत्यकारणत्वाद्वाङ्गात्रमेतत् । एकगुणहानौ विशेषेोक्तिरित्यन्ये । रूपकमेवा धिरोपितवैशिष्टयमिति त्वपरे । श्रारोप्यमाणस्य प्रकृते संभवात्परिणाम इत्यद्यतनाः । 1 विभावनां लक्षयित्वा तद्विपर्यस्वरूपां विशेषोक्तिं लक्षयतिकारणसामध्ये कार्यानुत्पत्तिर्विशेषोक्तिः । इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम् । श्रन्यथा समग्रत्वस्यैवाभावप्रसङ्गात् । यातु सत्यपि सामथ्र्ये न जनयति कार्य, सा कंचिद्विशेषमभिव्यङ्कं * श्रसम्भृतमित्यादौ द्वितीय पाद एव विभावना व्याख्येया न पुनरन्यैर्यथोक्त मित्याः श्रसम्भृत मित्यादि । १०
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy