________________
अलङ्कारसर्वस्वम् । द्रव्यस्य द्रव्येण सहकः । तदेवं दश विरोधभेदाः। तत्र दिनात्रेणादाहरणं यथापरिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥' अत्र जडीकरणतापकरणयोः क्रिययाविरोधी वस्तुसौन्दर्येणाप्रा. प्तिपर्यवसानेन परिह्रियते । तथा
'अयं वारामेको निलय इति रत्नाकर इति । - श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः। क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥' अत्र जलनिधिः पीत इति द्रव्यक्रिययाविरोधो मुनिगतेन महाप्रभावत्वेन समाधीयते । एवमन्यदपि शेयम् ।
विविक्तविषयत्वेन चास्य दृष्टेः श्लेषगर्भत्वे विरोधप्रतिभोत्पतिहेतुः श्लेष औद्भटानाम् । दर्शनान्तरे तु संकरालंकारः । यथा--'संनिहितवालान्धकाराभास्वन्मूर्तिश्च' इत्यादौ विरोधिनोईयोरपि श्लिष्टत्वे । एकस्य तु श्लिष्टत्वे 'कुपतिमपि कलत्रवल्लभम्' इत्यादौ । एकविषयत्वे चायमिष्यते । विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते ।
एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते । तत्रापि कार्यकारणभावमूलत्वे विभावनां तावदाह--
कारणाभावे कार्यस्योत्पत्तिर्विभावना। इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः । अन्यथा विरोधो दुष्परिहरः स्यात् । यदा तु कयाचिद्भङ्गया तयाभाव उपनिबध्यते तदा विभावनांख्योऽलंकारः। विशिष्टतया कार्यस्य भावनात् । सा च भङ्गिर्विशिष्टकारणाभावोपनिषद्धा । अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः। कारणाभावेन चोपक्रान्तत्वाद्वलवता कार्यमेव बाध्यमानत्वेन प्रतीयते, न तु तेन तत्र कारलाभावः । इत्यन्योन्यबाधकत्वानुप्राणिताद्विरोधालंकारान्द्रेदः । एवं