Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 76
________________ शारदा-प्रन्थ-माला। ६५ - सामान्यस्य समर्थक इति द्वौ भेदा । तथा कार्य कारणस्य कारणं या कार्यस्य समर्थकमित्यपि द्वौ भेदी । तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधाभ्यां भेदद्वयेऽष्टौ भेदाः। हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्यासोत्तरोपन्यासाभ्यां च भेदान्तरसंभवेऽपि न तगणना । सहदयहृदयहारिणो वैचित्र्यस्याभावात् । तस्माद्भेदाष्टकमेवेहोहः कितम् । क्रमेण यथा 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसन्निपाते निमजतीन्दोः किरणेग्विवाहः ॥' 'लोकोत्तरं चरितमर्पयति प्रतिष्टां पुंसां कुलं नहि निमित्तमुदात्ततायाः। वातापितापनमुनेः कलशात्प्रसूति लीलायितं पुनरमुष्य समुद्रपानम् ॥' 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव.संपदः ॥ . अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्धरणं कायं साधम्र्येण समर्थकम् । तस्यैवैतत्काविरुद्धमापत्पद. त्वम् । सहसाविधानाभावविरुद्धाविवेककार्य वैधयेण समर्थकम् । 'पृथ्वि ? स्थिरा भव भुजङ्गम ? धारयैनां त्वं कूर्मराज ? तदिदं द्वितयं दधीथाः। दिक्कुञ्जराः ? कुरुत तत्रितये दिधीषा देवः करोति हरकार्मुकमाततज्यम् ॥' अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं सम. र्थकत्वेनोक्तम् । वैधम्र्येण सामान्यविशेषभावो यथा(१) अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् । त एव धन्याः सुहृदां पराभवं जगत्यदृष्दैव हि ये क्षयं गताः ॥' , (१) कश्चिदापन्नं सुहृदं प्रति तदवस्थोचितमप्रियं वक्तुकामः खेदातिशयात् स्वजीवितं निन्दति । अहो आश्चर्य, मे प्रायुषा बहु अपराद्धं यन्मयाऽपि नामेदमीदशमप्रियकरं वाच्यम् । सम्प्रति त एव सुहदो धन्या ये स्वसुहृदाम्पराभवरूपापदमदृष्ट्वैव क्षयं गताः । .

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134