________________
शारदा-प्रन्थ-माला।
६५
-
सामान्यस्य समर्थक इति द्वौ भेदा । तथा कार्य कारणस्य कारणं या कार्यस्य समर्थकमित्यपि द्वौ भेदी । तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधाभ्यां भेदद्वयेऽष्टौ भेदाः। हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्यासोत्तरोपन्यासाभ्यां च भेदान्तरसंभवेऽपि न तगणना । सहदयहृदयहारिणो वैचित्र्यस्याभावात् । तस्माद्भेदाष्टकमेवेहोहः कितम् । क्रमेण यथा
'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसन्निपाते निमजतीन्दोः किरणेग्विवाहः ॥'
'लोकोत्तरं चरितमर्पयति प्रतिष्टां पुंसां कुलं नहि निमित्तमुदात्ततायाः। वातापितापनमुनेः कलशात्प्रसूति
लीलायितं पुनरमुष्य समुद्रपानम् ॥' 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव.संपदः ॥ . अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्धरणं कायं साधम्र्येण समर्थकम् । तस्यैवैतत्काविरुद्धमापत्पद. त्वम् । सहसाविधानाभावविरुद्धाविवेककार्य वैधयेण समर्थकम् ।
'पृथ्वि ? स्थिरा भव भुजङ्गम ? धारयैनां त्वं कूर्मराज ? तदिदं द्वितयं दधीथाः। दिक्कुञ्जराः ? कुरुत तत्रितये दिधीषा
देवः करोति हरकार्मुकमाततज्यम् ॥' अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं सम. र्थकत्वेनोक्तम् । वैधम्र्येण सामान्यविशेषभावो यथा(१) अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदां पराभवं जगत्यदृष्दैव हि ये क्षयं गताः ॥' , (१) कश्चिदापन्नं सुहृदं प्रति तदवस्थोचितमप्रियं वक्तुकामः खेदातिशयात् स्वजीवितं निन्दति । अहो आश्चर्य, मे प्रायुषा बहु अपराद्धं यन्मयाऽपि नामेदमीदशमप्रियकरं वाच्यम् । सम्प्रति त एव सुहदो धन्या ये स्वसुहृदाम्पराभवरूपापदमदृष्ट्वैव क्षयं गताः । .