Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-प्रन्थ-माला।
कार्यमुखेन कारणं पर्यायेणाक्तमिति पर्यायोक्तालंकारः । तत्र हि कार• णापेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम् । यथोतो. दाहरणद्वये । अत्र हि गजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वाप्रस्तुत एष । एवं राहुवधूवृत्तान्तेऽपि शेयम् । ततश्च नायमप्रस्तुतप्रशंसाविषयः । यत्र पुनः कारणस्थ प्रस्तुतत्वे कार्यमप्रस्तुतं धय॑ते तत्र स्पष्टैवाप्रस्तुतप्रशंसा यथा-'इन्दुर्लिप्त इवाखनेन' इत्यादौ । अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः। तत्प्रतिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात् । तेनान्द्वादिगतेनाअनलिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्यं सहृदयहृदयाह्नादि गम्यते इत्यप्र. स्तुतप्रशंसैवासा । एवं च यत्र वाच्योऽर्थोऽर्थान्तरं तादृशमेव स्वोपकारकत्वेनागरयति, तत्र पर्यायोक्तम् । यत्र पुनःस्वात्मानमेवाप्रस्तुतत्वाप्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति निर्णयः। ततश्चानया प्रक्रियया । (१) राजनाजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः । ___ कुब्जे ? भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते। इत्थं राजशुकस्तवारिभवने मुक्तोऽवगैः पञ्जरा
श्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥" इत्यत्र पर्यायोक्तमेव बोध्यम् । अन्ये तु दण्डयात्रोद्यतं त्वां बुद्धा त्वदयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽ
र्थोऽप्रस्तुत एव । राजशुकवृत्तान्तस्याप्रस्तुतत्वात्प्रस्तुतार्थ प्रति स्वात्मानं समर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति । सर्वथा पर्यायोक्ताप्रस्तुतप्रशंसयोर्विषयविभागस्तु निरूपित एवेति स्थितम् । एतानि साधोदाहरणानि । वैधयेण यथा-.
. 'धन्याः खलु वने वाताः कतारस्पर्शशीतलाः । . राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥'
(१) शत्रुजयोद्यतं राजानं प्रति पलायितेषु राजपरिवारेषु प्रासादस्थितस्य राजशुकस्य । राजादिचित्रपटेषु राजादिबुद्धया आवेदनस्य तश्चारमुखेनोक्तिरियम्।। ............

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134