SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ शारदा-प्रन्थ-माला। कार्यमुखेन कारणं पर्यायेणाक्तमिति पर्यायोक्तालंकारः । तत्र हि कार• णापेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम् । यथोतो. दाहरणद्वये । अत्र हि गजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वाप्रस्तुत एष । एवं राहुवधूवृत्तान्तेऽपि शेयम् । ततश्च नायमप्रस्तुतप्रशंसाविषयः । यत्र पुनः कारणस्थ प्रस्तुतत्वे कार्यमप्रस्तुतं धय॑ते तत्र स्पष्टैवाप्रस्तुतप्रशंसा यथा-'इन्दुर्लिप्त इवाखनेन' इत्यादौ । अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः। तत्प्रतिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात् । तेनान्द्वादिगतेनाअनलिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्यं सहृदयहृदयाह्नादि गम्यते इत्यप्र. स्तुतप्रशंसैवासा । एवं च यत्र वाच्योऽर्थोऽर्थान्तरं तादृशमेव स्वोपकारकत्वेनागरयति, तत्र पर्यायोक्तम् । यत्र पुनःस्वात्मानमेवाप्रस्तुतत्वाप्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति निर्णयः। ततश्चानया प्रक्रियया । (१) राजनाजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः । ___ कुब्जे ? भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते। इत्थं राजशुकस्तवारिभवने मुक्तोऽवगैः पञ्जरा श्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥" इत्यत्र पर्यायोक्तमेव बोध्यम् । अन्ये तु दण्डयात्रोद्यतं त्वां बुद्धा त्वदयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽ र्थोऽप्रस्तुत एव । राजशुकवृत्तान्तस्याप्रस्तुतत्वात्प्रस्तुतार्थ प्रति स्वात्मानं समर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति । सर्वथा पर्यायोक्ताप्रस्तुतप्रशंसयोर्विषयविभागस्तु निरूपित एवेति स्थितम् । एतानि साधोदाहरणानि । वैधयेण यथा-. . 'धन्याः खलु वने वाताः कतारस्पर्शशीतलाः । . राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥' (१) शत्रुजयोद्यतं राजानं प्रति पलायितेषु राजपरिवारेषु प्रासादस्थितस्य राजशुकस्य । राजादिचित्रपटेषु राजादिबुद्धया आवेदनस्य तश्चारमुखेनोक्तिरियम्।। ............
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy