SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसर्वस्वम् । 'पश्यामः किमियं प्रपद्यत इति स्थैर्यं मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तथा ॥" धाराधिरूढा मानः कथं निवृत्त इति कार्ये प्रस्तुते निवृत्तिकारणमभिहितम् । कार्यात्कारणप्रतीता यथा ६१ 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मा गीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलयापि को किलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥' ser संभाव्यमानैरिन्द्वादिगतैरञ्जन लिप्तत्वादिभिः कार्यरूपैरप्रस्तु तैलेकातरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रतीयते । तेनेयमप्रस्तुतप्रशंसा । 'ननु कार्यात्कारणे गम्यमानेऽप्रस्तुतप्रशं सांषामिष्यमाणायाम् 'येन लम्बालकः सास्त्रः कराघातारुणस्तनः । कारि भग्नवलये। गजासुरवधूजनः ॥” इति । तथा 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । श्रालिङ्गनेाद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम् ॥' इत्यादी सुप्रसिद्ध पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रसङ्गः । श्रत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्रतीयते । तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपी गम्यते । एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम् । तस्मादप्रस्तुतप्रशंसाविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । इह यत्र कार्यात्कारणं प्रतीयते तत्र कार्य प्रस्तुतमप्रस्तुतं चेति द्वयो मतिः । यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र (१) कार्यात् कारणस्य प्रतीती यद्यप्रस्तुतप्रशंसा स्यात्तदा वक्ष्यमाणस्य पर्यायोक्तालङ्कारस्य को विषय इत्याशङ्क्याह नन्दिस्यादि ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy