SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला । - इति संक्षेपः। श्राद्या खप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता । तेनालंकारान्तरविविको नास्य विषयोऽस्तीति सर्वालङ्कारापवादोऽयमिति स्थितम् । प्रस्तुतादप्रस्तुतप्रतीतो समासोक्तिरुक्ता अधुना तद्वैपरीत्येनाप्रस्तुतात्प्रस्तुतप्रतीतावप्रस्तुतप्रशंसोच्यतेअप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारू प्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा। इह प्रस्तुतस्य वर्णनमेवायुक्तं, अप्रस्तुतत्वात् । प्रस्तुतपरत्वे तु कदाचित्तद्युक्तं स्यात् । न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीतिः, अतिप्र. सङ्गात्। संबन्धे तु भवन्ती न त्रिविधं संबन्धमतिवर्तते। तस्यैवार्थान्तरप्रतीतिहेतुत्वोपपत्तेः । त्रिविधश्च संबन्धः-सामान्यविशेषभावः, कार्यकारणभावः, सारूप्यं चेति । सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामान्यस्य प्रतीतो द्वैविध्यम् । कार्यकारणभावेऽ. प्यनयैव भङ्गया द्विधात्वम् । सारूप्ये त्वेको भेद इत्यस्याः पञ्च प्रकाराः। तत्रापि सारूप्यहेतुके भेदे साधयंवैधाभ्यां द्वैविध्यम् । वाच्यस्य संभवासंभवोभयरूपताभिस्त्रयः प्रकाराः। श्लिष्टशब्दप्रयोगे त्वर्थान्तरस्यावाच्यत्वाच्छलेषाद्विशेषः । श्लेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतो यथा * "तएणत्थि किम्पि पदणे पकप्पिअं जंण णिश्रइघरणीए । प्रणवरअगमणसीलस्स कालपहिस्स पाहिजम् ॥" अत्र प्रहस्तवधे विशेष प्रस्तुते सामान्यमभिहितम् । विशेषात्सा. मान्यप्रतीतो यथा- एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं धारिणी ... यन्मुक्तामणिरित्यमस्त स जडः शृण्वन्यदस्मादपि । .., अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः ... कुत्रोडीय गतो ममेत्यनुदिनं निद्राति नान्तः शुचा । .: अत्र जडानामस्थान एवोद्यम इति सामान्य प्रस्तुते विशेषोऽभिहितः। कारणात्कार्यप्रतीतो यथा* तन्नास्ति किमाप पत्युः प्रकल्पितं यन्न नियतिगृहिण्यां। अनवरतगमनशालस्य कालपथिकस्य पाथेयम् ॥ १॥
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy