________________
शारदा-ग्रन्थ-माला ।
तदन्यथारूपा यथा— 'कुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि । अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् । एतद्विशेषणपरिहारेण सहोक्तिमात्रं नालंकारः । यथा - 'श्रनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इत्यादी । तान्येव कर्तृसाहित्ये उदाहरणानि ।
कर्मसाहित्ये यथा
'जना मृत्युना सार्धं यस्याजैौ तारकामये । चक्रे चक्राभिधानेन प्रेष्येणाप्तमनारथः ॥
४६
करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम् । एषा च मालयापि भवन्ती दृश्यते । यथा
'उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं
भूपानां जनकस्य संशयधिया साकं समास्फालितम् । वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गवप्रौढाहंकृतिकन्द लेन च समं तद्भग्नमैशं धनुः ॥ सहोक्तिप्रतिभटभूतां विनोक्तिं लक्षयति
विना कंचिदन्यस्य सदसत्त्वाभावो विनोक्तिः ' ।
सत्त्वस्य शोभनत्वस्य भावः शोभनत्वम् । एवमसत्त्वस्याशोभनत्वस्य भावोऽशोभनत्वम् । ते द्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः । श्रत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं च तदन्यनिवृत्तौ विधिरेव प्रकाशितो भवति । श्राद्या यथा
'विनयेन विना का श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥'
(१) कस्यचिद्वस्तुनः केनचिद्विनेोक्तौ विनोत्यलङ्कारः । अयं विनोत्यलङ्कारः सहोत्यलङ्कारस्य प्रतिभटभूतः ।
G