Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 58
________________ शारदा-ग्रन्थ-माला। इत्यत्र दृष्टान्तबुद्धिर्न कार्या। उक्तन्यायेन निद' नाप्राप्तेः। इयं सामान्येनैवासंभवात्प्रतिपादिता उपमेयवृत्तस्यापमाने संभवादपि भवति । 'उभयत्रापि संवन्धविघटनस्य विद्यमानत्वात् । तद्यथा 'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा। अलक्ष्यत स खजूरीमअरीगर्भरेणुषु ।' अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिनः खर्जुरीरेणुषु संभवादापम्यप्रतीतिः । एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथा 'श्रा मुण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरं धारयसि । जुगुप्सस्यात्मानं नागरिक विदग्धाश्छल्यन्ते ॥" क्वचित्पुनर्निषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति । यथा"उत्कोपे त्वयि किंचिदेव चलति द्राग्गूर्जरमाभृता मुक्ता भून परं भयान्मरुजुषां यावत्तदेणीद्वशाम् । पद्भयां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः॥' . अत्र मुक्तति निषेधपदं तदन्यथानुपपत्त्या पादयोहंसगतिप्राप्तिराक्षिप्यते। सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंन्धनिबन्धना निदर्शना। 'भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये __वा व्यतिरेकः। (१) उपमेये उपमाने वा। (२) अत्र पादादिषु हंसगत्यादीनामभावे तु निषेधेो नोपपथते, अतः पादादिषु हंसगत्यादीनामाक्षेपः । अपि च पादादिषु हंसगत्या. दीनां साक्षात्सम्बन्धो नास्ति, अत औपम्यं प्रतीयते । (३) भेद प्रधानतायामुपमानादुपमेयस्याधिक्ये न्यूनतायां वा । विवक्षितायां व्यतिरेकालङ्कार इत्यर्थः ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134