Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला।
वाक्यार्थवाचित्वे प्रतिवाक्यार्थमुपमा । साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात्पर्यायान्तरेण पृथनिर्देशः। द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा
'चकार्य एव चतुराश्चन्द्रिकाचामकर्मणि ।
श्रावन्त्य एव निपुणाः सुदृशो रतनर्मणि ॥' अत्र चतुरत्वं साधारण धर्म उपमेयवाक्ये निपुणपदेन निर्दिष्टः । न केवलमियं साधम्र्येण यावद्वैधयेणापि। यथात्रैवोत्तरस्थाने 'विनावन्तीनं निपुणाः सुदृशो रतनमणि' इति पाठे। तस्थापि बिम्बप्रतिबिम्बभावतया निर्देशे दृष्टान्तः ।
तस्यापीति न केवलमुपमानोपमेययोः । तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधाभ्यां द्विविधः । श्राद्यो यथा'अब्धिलवित एव वानरभटः किं त्वस्य गम्भीरता.
मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः । दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं .
जानोते नितरामसो गुरुकुलक्लिष्टो मुरारिः कविः ॥" अत्र यद्यपि ज्ञानाख्य एको धर्मो निर्दिष्टस्तथापि न तन्निबन्धनमोपम्यं विवक्षितम् । यनिबन्धनं च विवक्षितं तत्रान्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । द्वितीयो यथा
'कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः । तमांसि तिष्ठन्ति हि तावदंशुमान यावदायात्युदयाद्रिमौलिताम् ॥' अत्र निहत्वादेः स्थानादिना वैधम्र्येण प्रतिबिम्बनम् । संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं
प्रतिबिम्बकरणं निदर्शना। प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् । तत्र क्वचित्संभवशेववस्तुसंबन्धःस्वसामर्थ्याद्विम्बप्रतिबिम्बभावं कल्पयति । क्वचित्पुनरन्वयबाधादसंभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तुसं. बन्धा यथा
(१) निश्चित्य दर्शनं सादृश्याविष्करणं निदर्शना ।

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134