Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला ।
क्रमव्यङ्गयः शब्दार्थोभयशक्तिमूलो 'वस्तुध्वनिरलंकारध्वनिश्चेति ।
नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ अत्र विधिं प्रत्यसूयाख्या व्यभिचारिभावः । रसाभासध्वनिर्यथा
'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे
विलेभे कः प्राणानूणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बला
त्तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अत्रानेककामुकविषयेोऽभिलाष इति रसाभासः ।
भावाभासध्वनिर्यथा
राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमास्या । तत्किं करोमि विदधे कथमत्र मैत्री
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ अत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः । भावप्रशमो यथा
'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षत गौरवम् । दंपत्योः शनकैरपाङ्गवलनामिश्रीभवश्चक्षुषेो
भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥' अत्रास्यायाः प्रशम इति भावप्रशमध्वनिः ।
(१) वस्तुध्वन्यलङ्कारध्वनयोर्मध्ये प्रथमं शब्दशक्तिमूलं वस्तुध्वनिं दर्शयति यथा
निर्वाणवैरदहनाः प्रशमादरीणां
१३
नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ' चत्र कौरवाणां चतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134