Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला।
-
अध्यवसाने अयं संभवति-स्वरूपं विषयो विषयी च । विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम् । तत्र साध्यत्वे स्वरूपप्राधान्यम् । सिद्धत्वे त्वध्यवसितत्वप्राधान्यम् । विषय. प्राधान्यमध्यवसाये नैव संभवति । अध्यवसितप्राधान्यैवातिशयोक्तिः । अस्याश्च पश्च प्रकाराः । भेदेऽभेदः। अभेदे भेदः। संबन्धेऽ. संबन्धः । असंबन्धे संबन्धः । कार्यकारणपौर्वापर्यविध्वंसश्च ।
तत्र भेदेऽभेदो यथा'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' . अत्र मुखादीनां कमलाद्यैर्मेदेऽप्यभेदः। अभेदे भेदो यथा'अण्णं लडहत्तणनं अण्णाविश्र कावि वत्तणच्छात्रा।
सामा सामाएणपत्रावइण रेहञ्चिन ण होइ ॥' कर्तृ वस्तु तत्र वस्तुतो नास्ति तो लोकसीमातिवर्तनं वर्तते । यथा "लावण्यसिन्धुरपरैव” इत्यत्र कमलादिभिर्मुखादीनां निगरणं कृतं, परन्त्वत्र कमलादीनि वस्तूनि वस्तुतो न सन्ति अतस्तेषामुदरे मुखादिकं प्रतीयते ।
एवञ्चानयारीत्या वास्तवस्यावास्तवतया निश्चयरूपेण वर्णनं लोकसीमातोबहिर्वर्तते। ___ उत्प्रेक्षायाः सम्भावनारूपतयाऽर्थादेककोटिकसन्देहरूपतया निश्चयरूपत्वाभावात्तत्र लोकसीमातिवर्तनं नास्ति ।
(१) अत्र कमल-कुवलय कनकलतिकापदैर्मुखनेत्रकामिनीना कम. लत्वादिनाध्यवसानादतिशयोक्तिः । (२) अन्यत्सौकुमार्यमन्यैव कापि वर्तनच्छाया । - श्यामा सामान्यप्रजापते रेखैव न भवति ॥ लडहशब्दः सौकुमार्ये । अत्र सौकुमार्यादीनामभेदेऽपि.भेदत्यवर्णनरूपातिशयोक्तिः । .... .. .............

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134