Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् । "प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम् । चकम्पे वेपमामान्ता भयविह्वलितेष भूः ॥"
अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मात्प्रेक्षायां कम्पादिनिमित्तमुपात्तम् । अनुपादाने यथा-'लिम्पतीव तमोऽङ्गानि' इत्यादौ । अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वात्प्रेक्षायां व्यापनादिनिमित्तंगम्यमानम् । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तम् । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्थाभिधातु. मुचितत्वात् । तस्माद्यथोक्तमेव साधु । फलोत्प्रेक्षायां यदेव तस्थ कारणं तदेव निमित्तम् । तस्यानुपादाने कस्य तत्फलत्वे. नोक्तत्वं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव । न प्रकारान्सरम् । यथा
'रथस्थितानां परिवर्तनाय पुरातनामामिव वाहनानाम्
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ।' अत्र परिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम्। तदसावुत्प्रेक्षायाः कक्ष्याविभागःप्रचुरतया स्थितोऽपिलदये दुरवधारत्वादिह न प्रपञ्चितः । तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः। किन्तूप्रेक्षासामठ्यभावे मन्येशब्दप्रयोगा वितर्कमेव प्रतिपादयति यथोदाहृतं प्राक् । 'अहं त्विन्दुं मन्ये त्वदरिविरह' इत्यादि ।
एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्ति खक्षयति.. 'अध्यवसितप्राधान्ये त्वतिशयोक्तिः।
(१) अध्यवसितस्य अभ्यवसायं प्राप्तस्य वस्तुनः प्राधान्येऽतिशयोक्तिर्भवति । अस्यायं सिद्धान्तः
. अध्यवसायस्य सिद्धदशायामतिशयोक्त्यलङ्कारः । अथ . , खाध्यदशायामुत्प्रेक्षालङ्कारो भवति । अतिशयोक्त्युदाहरणेषु निगरणं भतकालिकं उत्प्रेक्षादाहरणेषु तु वर्तमानकालिकम् ।
अतिशयोक्तावध्यवसायस्वीकार इदं तात्पर्यम् । अत्रैकं वस्तु अन्य. स्थ वस्तुन उदरगतं कृत्वा अन्यद्वस्तु स्थाप्यते,अत एव वास्तवं वस्तु तस्योदरे प्रतीयते । येन वस्तुना वस्त्वन्तरस्य निगरणं कृतं तजिगरण

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134