Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 53
________________ ४२ अलकारसर्वस्वम् । मानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां वैविध्ये पदार्थगतमलंकारद्वयमुच्यतेऔपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता' । इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम् । तत्र प्राकरणिकानामप्राकरणिकानां वा समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता । यथा "सजातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकखराण्यर्ककरप्रभावादिनानि पद्मानि च वृद्धिमीयुः ॥' अत्र ऋतुवर्णनस्य प्रक्रान्तत्वादिनानां पद्मानां च प्रकृतत्वावृद्धिगमनं क्रिया । एवं गुणेऽपि । यथा "योगपट्टो जटाजालं तारवीत्वमृगाजिनम् । उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम् ॥' उचितत्वं गुणः । अप्राकरणिकानां यथा'धावत्त्वदश्वपृतनापतितं मुखेऽस्य निर्निद्रनीलनलिनच्छदकोमलाङ्गया। भग्नस्य गूर्जरनृपस्य रजः कयापि ___ तन्व्या तवासिलतया च यशः प्रमृष्टम् ॥" अत्र गूर्जरं प्रति नायिकासिलतयोरप्राकरणिकत्वे मार्जनं क्रिया। गुणे यथा (१) तुल्यानां प्राकरणिकाप्राकरणिकानां योगिता समानगुणक्रियासम्बन्धे एकधर्मान्वयित्वं यत्र सा तुल्ययोगिता । (२) अत्र ग्रीष्मर्तुवर्णने दिनानां पद्मानाञ्चप्रकृतानां वृद्धिरूपसमानधर्माभिसम्बन्ध उक्तः । कमलानि दिनवद्वृद्धिमीयुरित्यौपम्यं गम्यम् । (३) पत्र प्राकरणिकानामपि योगपट्टादीनां भगवतीशरीरे संस्पर्शनौचित्यरुपः समानोधर्मः । तारवीत्वक् वल्कलम् ।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134