Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ- माला |
श्रत्र दाहादीनामम्भःप्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनेोक्तः। 'कार्यकारण पौर्वापर्यविध्वंसः । पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा । तत्र पौर्वापर्यविपर्ययेा यथा
"हृदयमधिष्ठितमादा मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ ? लोचनविषयं त्वया भजता ॥" तुल्यकालत्वं यथा
''अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः । श्रयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥'
४१:
एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् । श्रत्र चातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हि 'कमलमनम्भसि ' इत्यादी वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सैौन्दर्यं कविसमर्पितेन सैान्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् । न तु वदनादीनां कमलादिभिरभेदाध्यवसायेा योजनीयः ।
भेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः । तत्र हि 'अराणं लडहत्तणचं ' इत्यादा सातिशयं लटभात्वं निमित्तभूतमभेदेनाध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालंकार प्रस्तावे प्रपञ्चार्थं लक्षयिष्यते । एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्य
( १ ) कार्यकारणयेाः पौर्वापर्यविध्वंससश्चः
कार्यस्य प्रथममुत्पत्तिः कारणस्य पश्चादुत्पत्तिरित्येकः प्रकारः । श्रस्योदाहरणञ्च " प्रागेव हरिणाक्षीणाम् ” इति प्रागेव प्रदर्शितम् । द्वितीयस्तु कार्यकारणयोर्युगपदुत्पत्तिः ।
(२) श्रत्र मालतीनाम नायिकाया हृदयस्य नायककर्तृकमधिष्ठानं कारणं, तत् मदनबाणकर्तृकाधिष्ठानरूपात् कार्यादनन्तरं निर्दिष्टमितिकार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिः ।
पथिकगेहिनी
(३) अत्र वर्षाकालप्राप्तिरूपस्य कारणस्य इननरूपस्य च कार्यस्य तुल्यकालत्वं स्पष्टमेव ।
६

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134