SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ- माला | श्रत्र दाहादीनामम्भःप्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनेोक्तः। 'कार्यकारण पौर्वापर्यविध्वंसः । पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा । तत्र पौर्वापर्यविपर्ययेा यथा "हृदयमधिष्ठितमादा मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ ? लोचनविषयं त्वया भजता ॥" तुल्यकालत्वं यथा ''अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः । श्रयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥' ४१: एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् । श्रत्र चातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हि 'कमलमनम्भसि ' इत्यादी वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सैौन्दर्यं कविसमर्पितेन सैान्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् । न तु वदनादीनां कमलादिभिरभेदाध्यवसायेा योजनीयः । भेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः । तत्र हि 'अराणं लडहत्तणचं ' इत्यादा सातिशयं लटभात्वं निमित्तभूतमभेदेनाध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालंकार प्रस्तावे प्रपञ्चार्थं लक्षयिष्यते । एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्य ( १ ) कार्यकारणयेाः पौर्वापर्यविध्वंससश्चः कार्यस्य प्रथममुत्पत्तिः कारणस्य पश्चादुत्पत्तिरित्येकः प्रकारः । श्रस्योदाहरणञ्च " प्रागेव हरिणाक्षीणाम् ” इति प्रागेव प्रदर्शितम् । द्वितीयस्तु कार्यकारणयोर्युगपदुत्पत्तिः । (२) श्रत्र मालतीनाम नायिकाया हृदयस्य नायककर्तृकमधिष्ठानं कारणं, तत् मदनबाणकर्तृकाधिष्ठानरूपात् कार्यादनन्तरं निर्दिष्टमितिकार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिः । पथिकगेहिनी (३) अत्र वर्षाकालप्राप्तिरूपस्य कारणस्य इननरूपस्य च कार्यस्य तुल्यकालत्वं स्पष्टमेव । ६
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy