________________
अलङ्कारसर्वस्वम् ।
अत्र लटभात्वादीनामभेदेऽप्यन्यत्वेन भेदः । यथा वा-.. १"मग्गिअलद्धम्मि बलामोडिअचुम्बिए अप्पणा अ उबणमिए । एक्कम्मि पित्राहरए अरणोरणा होन्ति रसभेला ॥"
अत्र अभिन्नस्यापि प्रियाधरस्य विषयविभागेन भेदोपनिबन्धः । संबन्धेऽसंबन्धो यथा-
. 'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्वीकृतः
खच्छन्दस्य सुखं जनस्य वसतश्चिन्तानला दीपितः ।। एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥' अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थं निबद्धः । यथा वा"अस्याः सर्गविधौ प्रजापतिरभूश्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः खयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो विधिः ॥' अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्यसंबन्ध उक्तः । असंबन्धे संबन्धो यथा
"पुष्पं प्रवालोपहितंयदि स्यान्मुक्ताफलं वा स्फुटविद्रमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥' अत्र संभावनया संबन्धः । यथा वादाहोऽम्भः प्रसूतिपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेसितदीप्रदीपकलिकाः पाण्डिन्नि मग्नं वपुः। किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने
हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥" (१) मागितलब्धे बलात्कारचुम्बिते श्रात्मना चोपनीते ।
एकस्मिन्नपि प्रियाधरे ऽन्योऽन्या भवन्ति रसभेदाः ॥ (२) अत्र ब्रह्मणि समस्तसृष्टिरचनाकर्तृत्वसम्बन्धे सत्यप्यसम्बन्धः प्रदर्शितः।
(३) अत्र असम्बन्धेऽपि सम्बन्धः स्पष्ट एव । :