________________
अलङ्कारसर्वस्वम् । "प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम् । चकम्पे वेपमामान्ता भयविह्वलितेष भूः ॥"
अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मात्प्रेक्षायां कम्पादिनिमित्तमुपात्तम् । अनुपादाने यथा-'लिम्पतीव तमोऽङ्गानि' इत्यादौ । अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वात्प्रेक्षायां व्यापनादिनिमित्तंगम्यमानम् । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्वेष्यं स्यात् । न च विषयस्य गम्यमानत्वं युक्तम् । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्थाभिधातु. मुचितत्वात् । तस्माद्यथोक्तमेव साधु । फलोत्प्रेक्षायां यदेव तस्थ कारणं तदेव निमित्तम् । तस्यानुपादाने कस्य तत्फलत्वे. नोक्तत्वं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव । न प्रकारान्सरम् । यथा
'रथस्थितानां परिवर्तनाय पुरातनामामिव वाहनानाम्
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ।' अत्र परिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम्। तदसावुत्प्रेक्षायाः कक्ष्याविभागःप्रचुरतया स्थितोऽपिलदये दुरवधारत्वादिह न प्रपञ्चितः । तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः। किन्तूप्रेक्षासामठ्यभावे मन्येशब्दप्रयोगा वितर्कमेव प्रतिपादयति यथोदाहृतं प्राक् । 'अहं त्विन्दुं मन्ये त्वदरिविरह' इत्यादि ।
एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्ति खक्षयति.. 'अध्यवसितप्राधान्ये त्वतिशयोक्तिः।
(१) अध्यवसितस्य अभ्यवसायं प्राप्तस्य वस्तुनः प्राधान्येऽतिशयोक्तिर्भवति । अस्यायं सिद्धान्तः
. अध्यवसायस्य सिद्धदशायामतिशयोक्त्यलङ्कारः । अथ . , खाध्यदशायामुत्प्रेक्षालङ्कारो भवति । अतिशयोक्त्युदाहरणेषु निगरणं भतकालिकं उत्प्रेक्षादाहरणेषु तु वर्तमानकालिकम् ।
अतिशयोक्तावध्यवसायस्वीकार इदं तात्पर्यम् । अत्रैकं वस्तु अन्य. स्थ वस्तुन उदरगतं कृत्वा अन्यद्वस्तु स्थाप्यते,अत एव वास्तवं वस्तु तस्योदरे प्रतीयते । येन वस्तुना वस्त्वन्तरस्य निगरणं कृतं तजिगरण