Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला।
'वस्त्वन्तरं सदृशमेव । अविनाभावाभावान्नानुमानम्। यथा'अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ सादृश्यं विना तु स्मृति यमलंकारः । यथा'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।। रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् (सुप्तः)॥'
अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वेन स्मर्तृदशाभावित्वमसमीचीनम् । प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः। यथा-'अहो कोपेऽपि कान्तं मुखम्' इति । तत्रापि विभावाद्यागृरितत्वेन, स्वशब्दमात्रप्रतिपाद्यत्वे यथा-'अत्रानुगोदं इत्यादि । 'यैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि
स्फीतासृक्नुतिपाटलीकृतपुरोभागः परान्पातयन् । तेषां दुःसहकालदेहदहनप्रोद्भूतनेत्रानल.
ज्वालालीभरभाखरे स्मररिपावस्तं गतं कौतुकम् ॥ १. सदृशस्य वस्तुनः दर्शनाद्यस्य कस्यचित्स्मृतेरलङ्कारत्वेऽतिप्रसङ्ग इत्याशङ्कयाहः-वस्त्वन्तरमिति । अनुभूयमानेन वस्तुना सदशस्यैव वस्तुनः स्मरणं स्मृतिरित्यर्थः ।
२. ननु यद्यन्यस्मादन्यस्य प्रतिपत्तिश्चेत्तदा कुतो नेदमनुमानमित्याशङ्कयाहः- अविनाभावेत्यादि।
विना (व्यापकं ऋते ) भावः (स्थितिः) न भवति इत्यविना. भावः । व्याप्तिरित्यर्थः । इयमेवानुमानस्य बीजभूता।
अविनाभावश्च व्याप्यव्यापकयोरेव सम्भवति नतु अनुभूयमान. स्मर्यमाणयोरपि । तयोर्नित्यसाहचर्याभावादत एवात्र तदभावान्नानुमानमितिभावः।
३. एवं स्थितेऽपि सतीत्यर्थः । विभावादिभिराक्षिप्तत्वे प्रेयोलंकारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषयो न स्वशब्दमात्रप्रतिपाद्यत्वे स्मृतिर्विषय इति संबन्धः । तत्र विभावाद्यागूरितत्वे स्मृतिर्यथा- 'अहो कोपेऽपि कान्तं मुखम्' इति ।

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134