Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् ।
... - (१) 'पीयूषप्रसूतिर्नवा मखभुजां दात्रं तमोलुनये
स्वर्गङ्गाविमनस्ककाकवदनरस्ता मृणालीलता। - द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा
माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' (२) 'विस्तारशालिनि नभस्तलपत्नपात्रे
. कुन्दोज्ज्वलप्रभमसंचयभूरिभक्तम् । गङ्गातरङ्गघनमाहिषदुग्धदिग्धं
जग्धं मया नरपते ? कलिकालकर्ण ?' (३) 'श्राभाति ते क्षितिभृतः क्षणदानिभेयं
निस्त्रिंशमांसलतमालवनान्तलेखा। इन्दुत्विषो युधि हठेन तवारिकीर्ती
रानीय यत्र रमते तरुणः प्रतापः ॥' तितिभृत इत्यत्र श्लिष्टपदं परम्परितम् । 'कि पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न वा . वृद्धि वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वक्त्रेन्दो तव सत्ययं यदपरः शीतांशुरभ्युद्गता . दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥' ... १. अत्र एकस्या एव प्रालेयभानुतनोः पीयूषप्रसृत्यादिभिः सह कपितत्वानिरवयवत्वमालात्वे ।
२. अत्र भसञ्चयस्यावयविनो भक्तत्वेन नभस्तलगङ्गातरङ्गयोर्गुणभावाद्वयवभूतयोश्च पत्नपात्रत्वेन माहिषदुग्धत्वेन च रूपितत्वादिदं समस्तवस्तु विषयं सावयवम् ।
३. अत्र निस्त्रिंशस्य तमालवनान्तलेखात्वेन, प्रतापस्य तरुणत्वेन रूपणं शाब्दम् । कीर्तीनां नायिकात्वेन रूपणमार्थम् । अत इदमेकदेशविवर्ति। श्लिष्टशब्दपरम्परितमप्यत्रैव दर्शयति-क्षितिभृत इति । अत्र निस्त्रिंशस्य तमालवनान्तलेखात्वेन रूपणनिमित्तं वर्णनीयस्य राज्ञः पर्वतेन श्लिष्टशब्देन रूपणम् ।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134