Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदाप्रन्ध-माला।
-
-
गमख्यात्यसम्भवात्सांख्यीयपरिणामवैलक्षण्यम् । तस्य च सामानाधिकरण्यवैयधिकरण्यप्रयोगाद् दैविभ्यम् । श्राद्यो यथा'तीर्वा भूतेशमौलिनजममरधुनीमात्मनासी तृतीय
स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदश्चदक्षं
कृच्छादन्योयमानस्त्वरितमथ गिरि चित्रकूटं प्रतस्थे । अत्र सौमित्रिमैत्री प्रकृता भारोप्यमाणसमानाधिकरणातररूप. स्वेन परिणता । श्रातरस्य मैत्रीरूपतया प्रकृते उपयोगात् । तत्र यथा समासोक्तावारोप्यमाण प्रकृतोपयोगि तारोपविषयात्मतया स्थितम्, अत एव तत्र तदुव्यवहारसमारोपः, न तु रूपसमारोपः । एवमिहापि क्षेयम् । केवलं तत्र विषयस्यैव प्रयोगः। विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभिधानं, तादात्म्यात्तयोः परिणामित्वम् । द्वितीयो यथा
'अथ पत्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमायः॥ अराजसंघटने उपायनमुचितम् । तात्र वचोरूपमिति वचसा व्यधिकरणोपायनरूपत्वेन परिणामः ।
विषयस्य संदिद्यमानत्वे सन्देहः ।
अभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्थः, यद्भित्तित्धेनाप्रकृतः सन्दिह्यते । अप्रकृते संदेहे विषयोऽपि सन्दिह्यत एव । तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः। सच त्रिविधः। शुद्धो निश्चयगर्भो निश्चयान्तश्च । शुद्धो यत्र संशय एव पर्यवसानम् । यथा'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी
लोलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधे ।
-
-
१. तीत्वैतिःमद्यास्तरणमूल्यमातर इत्युच्यते । अत्र प्रकृता अर्थात् प्रकरणस्थिता तु गुहेन सह लक्ष्मणस्य मैत्रो, सा चाप्रकृता तरीभूता अर्थात् सोमित्रिमैत्री तरणस्य मूल्यं जाता। तात्पर्यमिदं यत् समिविभव गुहो

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134