Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 42
________________ शारदा-ग्रन्थ-माला। - . दामोदरकराधातचूर्णिताशेषवक्षसा । दृष्टं चारपूरमल्लेन शतचन्द्रं नभस्तलम् ॥' . .. सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थं कविप्रतिभोत्थापितैवगृह्यते। यथोदाहृता न स्वरसोत्थापिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्या त्पुरुषो वास्यादिति संशयेऽपि बोद्धव्यम् । एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः । यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः । न चेर्दै निर्निमित्तमुल्लेखमात्रमपि तु नानाविधधर्मयोगित्वाख्यनिमित्त वशादेतत्क्रियते । तत्र च रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रयोजिकाः । तदुक्का यथा 'यथारुचि यथाथित्वं यथाव्युत्पत्ति भिद्यते। भाभासोऽप्यर्थ एकस्मिन्ननु संधानसाधिते ॥” इति यथा-'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशालेति लासकैः' इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने । अत्र ह्येक एवश्रीकण्ठाख्यो जन पदस्तत्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः । रुच्यर्थित्वव्युत्पत्तयश्च प्रायशः समस्त व्यस्तावा योजयितं शक्यन्ते । नन्वतन्मध्ये 'वज्रपक्षरमिति शरणागतैरसुरविवरमिति वादिकैः इत्यादौ रूपकालंकारयोग इति कथमयमुल्लेखालंकारविषयः । सत्यम् । अस्ति ताव “त्तपोवनम्” इत्यादी रूपकविविक्तोऽस्य विषयः । यदत्र वस्तुतस्तद्पतायाः संभवः। यत्र तु रूपकं व्यवस्थितं तत्र चेदियमपि भङ्गिः संभविनी तत्संकरोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुम् । ततश्च न दोषः कश्चित् । एवं तर्हि तत्र विषये भ्रान्तिमदलंकारोऽस्तु । अतद्रूपस्य तद्रपताप्रतीतिनिबन्धनत्वात् । नैतत् । अनेकधाग्रहणाख्यस्यापूर्वस्यातिशयस्य भावात् । तद्धेतुकत्वाचास्यालंकारस्य संकरप्रतीतिस्त्वङ्गीकृतैव। यद्येवम, अभेदे भेद १ अलङ्कारजन्या शोभा विच्छित्तिः ।..

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134