Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् ।....
.... उन्नाढोत्कलिकावतां खसमयोपन्यासविरम्भिणः
___किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥' निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च । स यथा'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरा
त्समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' निश्चयान्तो यत्र संशयोपक्रमो निश्चये पर्यवसानम् । यथा-- . 'इन्दुः किं व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः॥' क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते । यथा-- 'रञ्जिता नु विविधास्तरुशैला नामितं न गगनं स्थगितं न । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥'
अत्रारोपवियषतिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचित्त्वध्यवसायात्मकत्वेनेमं संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्योतकसत्वांदुत्प्रेक्षाप्रकारमिममाचक्षते
सादृश्यावस्त्वन्तरप्रतीतिभ्रान्तिमान्'। .: असम्यग्ज्ञानत्वसाधात्संदेहानन्तरमस्य लक्षणम् । भ्रान्तिश्चिसधर्मोविद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा'. ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया
कर्णालंकृतिभाजि दाडिमफलभ्रान्त्याच शोणे मणौ । निष्पत्त्या सकृदुत्पलच्छददशामात्तक्लमानामरी
__राजन्गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्छितम् ॥' गाढमर्मप्रहारादिना तु भ्रान्ति स्यालंकारस्य विषयः । यथारामादीन् गङ्गायाः पारं निनाय । अत्र तरणमातरकार्यम् । तथा च सौमित्रिमैत्र्या आतरत्वे सा प्रातरकार्यं कृतवती । : (१) भ्रान्तिश्चित्तधर्मो विद्यते यस्मिन सभ्रान्तिमान् ।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134