________________
अलङ्कारसर्वस्वम् ।....
.... उन्नाढोत्कलिकावतां खसमयोपन्यासविरम्भिणः
___किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥' निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च । स यथा'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरा
त्समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' निश्चयान्तो यत्र संशयोपक्रमो निश्चये पर्यवसानम् । यथा-- . 'इन्दुः किं व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः॥' क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते । यथा-- 'रञ्जिता नु विविधास्तरुशैला नामितं न गगनं स्थगितं न । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥'
अत्रारोपवियषतिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचित्त्वध्यवसायात्मकत्वेनेमं संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभावनाद्योतकसत्वांदुत्प्रेक्षाप्रकारमिममाचक्षते
सादृश्यावस्त्वन्तरप्रतीतिभ्रान्तिमान्'। .: असम्यग्ज्ञानत्वसाधात्संदेहानन्तरमस्य लक्षणम् । भ्रान्तिश्चिसधर्मोविद्यते यस्मिन्भणितिप्रकारे स भ्रान्तिमान् । सादृश्यप्रयुक्ता च भ्रान्तिरस्य विषयः । यथा'. ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया
कर्णालंकृतिभाजि दाडिमफलभ्रान्त्याच शोणे मणौ । निष्पत्त्या सकृदुत्पलच्छददशामात्तक्लमानामरी
__राजन्गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्छितम् ॥' गाढमर्मप्रहारादिना तु भ्रान्ति स्यालंकारस्य विषयः । यथारामादीन् गङ्गायाः पारं निनाय । अत्र तरणमातरकार्यम् । तथा च सौमित्रिमैत्र्या आतरत्वे सा प्रातरकार्यं कृतवती । : (१) भ्रान्तिश्चित्तधर्मो विद्यते यस्मिन सभ्रान्तिमान् ।