Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा ग्रन्थ-माला ।
अत्र वक्त्रेन्दुरूपणहेतुकं पीयूषस्याधरामृतेन श्लिष्टशब्देन रूपणम् । 'विद्वन्मानसहंस ! वैरिकमला संकोच दीप्तद्युते !
दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वानर ! | सत्यप्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं वैरिश्चमुच्चैः क्रियाः ॥ त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोपइति श्लिष्टशब्दं माला परम्परितम् ।
'यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथ ! | जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम् ॥' 'पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषान्धेस्तरङ्गो
भग्नप्रत्यर्थिवं शोल्बणविजय करिस्त्यानदानाम्बुपट्टः । सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः
खड्गः क्ष्मासैौविदल्लः समिति विजयते मालवाखण्डलस्य ॥ ' श्रत्र मासविदल्ल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽपि भेदा लेशतः सूचिता एव । इदञ्च वैधर्म्येणापि दृश्यते । यथासौजन्याम्बु मरुस्थली सुचरितालेख्यद्यभित्तिर्गुण
ज्योत्स्ना कृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा । यैरेषा हि दुराशया कलियुगे राजावलिः सेव्यते
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥
अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसडुख्यत्वेऽपि कचित्स्वतेोऽसंभवत्संख्यायोगस्यापि विषय संख्यात्वं प्रत्येकमारोपात् । यथा - 'क्वचिजटावल्कलावलम्बिनः कपिलादावाग्नयः' इत्यादौ । न हि कपिलमुनेर्बहुत्वम् ।
'भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरते विषं वियोगिनीनाम् ॥” १. भ्रमिमिति ।
जलदो मेघ एव भयावहत्वाद्भुजगः सर्पः, तज्जं जलमेव हालाहलं विषं, तदेव वियोगिनीनां प्रोषितभर्तृकाणां, भ्रमिं = उन्मत्त

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134