________________
शारदा ग्रन्थ-माला ।
अत्र वक्त्रेन्दुरूपणहेतुकं पीयूषस्याधरामृतेन श्लिष्टशब्देन रूपणम् । 'विद्वन्मानसहंस ! वैरिकमला संकोच दीप्तद्युते !
दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वानर ! | सत्यप्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं वैरिश्चमुच्चैः क्रियाः ॥ त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोपइति श्लिष्टशब्दं माला परम्परितम् ।
'यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथ ! | जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम् ॥' 'पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषान्धेस्तरङ्गो
भग्नप्रत्यर्थिवं शोल्बणविजय करिस्त्यानदानाम्बुपट्टः । सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः
खड्गः क्ष्मासैौविदल्लः समिति विजयते मालवाखण्डलस्य ॥ ' श्रत्र मासविदल्ल इति परम्परितमप्येकदेशविवर्ति । एवमादयोऽपि भेदा लेशतः सूचिता एव । इदञ्च वैधर्म्येणापि दृश्यते । यथासौजन्याम्बु मरुस्थली सुचरितालेख्यद्यभित्तिर्गुण
ज्योत्स्ना कृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा । यैरेषा हि दुराशया कलियुगे राजावलिः सेव्यते
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥
अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसडुख्यत्वेऽपि कचित्स्वतेोऽसंभवत्संख्यायोगस्यापि विषय संख्यात्वं प्रत्येकमारोपात् । यथा - 'क्वचिजटावल्कलावलम्बिनः कपिलादावाग्नयः' इत्यादौ । न हि कपिलमुनेर्बहुत्वम् ।
'भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरते विषं वियोगिनीनाम् ॥” १. भ्रमिमिति ।
जलदो मेघ एव भयावहत्वाद्भुजगः सर्पः, तज्जं जलमेव हालाहलं विषं, तदेव वियोगिनीनां प्रोषितभर्तृकाणां, भ्रमिं = उन्मत्त