________________
अलङ्कारसर्वस्वम् ।
... - (१) 'पीयूषप्रसूतिर्नवा मखभुजां दात्रं तमोलुनये
स्वर्गङ्गाविमनस्ककाकवदनरस्ता मृणालीलता। - द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा
माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' (२) 'विस्तारशालिनि नभस्तलपत्नपात्रे
. कुन्दोज्ज्वलप्रभमसंचयभूरिभक्तम् । गङ्गातरङ्गघनमाहिषदुग्धदिग्धं
जग्धं मया नरपते ? कलिकालकर्ण ?' (३) 'श्राभाति ते क्षितिभृतः क्षणदानिभेयं
निस्त्रिंशमांसलतमालवनान्तलेखा। इन्दुत्विषो युधि हठेन तवारिकीर्ती
रानीय यत्र रमते तरुणः प्रतापः ॥' तितिभृत इत्यत्र श्लिष्टपदं परम्परितम् । 'कि पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न वा . वृद्धि वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वक्त्रेन्दो तव सत्ययं यदपरः शीतांशुरभ्युद्गता . दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥' ... १. अत्र एकस्या एव प्रालेयभानुतनोः पीयूषप्रसृत्यादिभिः सह कपितत्वानिरवयवत्वमालात्वे ।
२. अत्र भसञ्चयस्यावयविनो भक्तत्वेन नभस्तलगङ्गातरङ्गयोर्गुणभावाद्वयवभूतयोश्च पत्नपात्रत्वेन माहिषदुग्धत्वेन च रूपितत्वादिदं समस्तवस्तु विषयं सावयवम् ।
३. अत्र निस्त्रिंशस्य तमालवनान्तलेखात्वेन, प्रतापस्य तरुणत्वेन रूपणं शाब्दम् । कीर्तीनां नायिकात्वेन रूपणमार्थम् । अत इदमेकदेशविवर्ति। श्लिष्टशब्दपरम्परितमप्यत्रैव दर्शयति-क्षितिभृत इति । अत्र निस्त्रिंशस्य तमालवनान्तलेखात्वेन रूपणनिमित्तं वर्णनीयस्य राज्ञः पर्वतेन श्लिष्टशब्देन रूपणम् ।