SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला । क्रमव्यङ्गयः शब्दार्थोभयशक्तिमूलो 'वस्तुध्वनिरलंकारध्वनिश्चेति । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ अत्र विधिं प्रत्यसूयाख्या व्यभिचारिभावः । रसाभासध्वनिर्यथा 'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणानूणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बला त्तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अत्रानेककामुकविषयेोऽभिलाष इति रसाभासः । भावाभासध्वनिर्यथा राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमास्या । तत्किं करोमि विदधे कथमत्र मैत्री तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ अत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः । भावप्रशमो यथा 'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षत गौरवम् । दंपत्योः शनकैरपाङ्गवलनामिश्रीभवश्चक्षुषेो भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥' अत्रास्यायाः प्रशम इति भावप्रशमध्वनिः । (१) वस्तुध्वन्यलङ्कारध्वनयोर्मध्ये प्रथमं शब्दशक्तिमूलं वस्तुध्वनिं दर्शयति यथा निर्वाणवैरदहनाः प्रशमादरीणां १३ नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ' चत्र कौरवाणां चतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy