________________
शारदा-ग्रन्थ-माला ।
क्रमव्यङ्गयः शब्दार्थोभयशक्तिमूलो 'वस्तुध्वनिरलंकारध्वनिश्चेति ।
नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ अत्र विधिं प्रत्यसूयाख्या व्यभिचारिभावः । रसाभासध्वनिर्यथा
'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे
विलेभे कः प्राणानूणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बला
त्तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अत्रानेककामुकविषयेोऽभिलाष इति रसाभासः ।
भावाभासध्वनिर्यथा
राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमास्या । तत्किं करोमि विदधे कथमत्र मैत्री
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥ अत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः । भावप्रशमो यथा
'एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षत गौरवम् । दंपत्योः शनकैरपाङ्गवलनामिश्रीभवश्चक्षुषेो
भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥' अत्रास्यायाः प्रशम इति भावप्रशमध्वनिः ।
(१) वस्तुध्वन्यलङ्कारध्वनयोर्मध्ये प्रथमं शब्दशक्तिमूलं वस्तुध्वनिं दर्शयति यथा
निर्वाणवैरदहनाः प्रशमादरीणां
१३
नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ' चत्र कौरवाणां चतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव