________________
१४
अलङ्कारसर्वस्वम् ।
तत्र रसादिध्वनिरलंकारमञ्जर्यां दर्शितः । काव्यस्य शृङ्गारप्रधानत्वात् ।
प्रतीयते । स एवार्थशक्तिमूलो यथा
*'अरससिरोमणि धुत्ताएँ श्रग्गिमा पुत्ति धणसमिद्धिमश्रो । इइ भणिण णश्रङ्गी पष्फुल्लविलाश्रणा जाना ॥' श्रत्रार्थशक्त्या ममैवोपभोग्योऽयमिति वस्तु व्यज्यते । स एवाभयशक्तिमूलो यथा
THE
+ पन्थि एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे । उग्गचपोहरं पेक्खिऊण जइ वससि ता वससु ॥"
अत्र यद्युपभोगक्षमोऽसि तदा श्रास्स्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम् । शब्दशक्तिमूलोऽलंकारध्वनिर्यथा
‘उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभर स्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥'
अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते । प्रकृताप्रकृतयोश्वार्थयोरसंबद्धाभिधायित्वं मा प्रसाङ्गीदिति तयोरौपम्यं कल्प्यत इत्यलंकारध्वनिः । स एवार्थमूला यथा
'ता तारा सिरिस होअररणाहरणम्मि हिश्रश्रमेकरलम् । बिम्बहरे पिश्राणं णिवेसि कुसुमबाणेन ॥'
कौस्तुभबिम्बाधरयोः केवल यैवार्थशक्त्यैौपम्यं गम्यत इत्यर्थशक्तिमूलोऽलंकारध्वनिः । उभयशक्तिमूलो यथा
'जण हिश्रश्रविदारणए धारासलिललुलिए ग रमइ तहा । तव दिट्ठी चिउरभरे पिश्राण जह वैरिखग्गस्मि ॥॥' *'अलस शिरोमणिधूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ॥' इति च्छाया. + पथिक नात्र स्त्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे । उद्गतपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥' इति च्छाया. * तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥' इति च्छाया. + 'जनहृदयविदारणके धारासलिललुलिते न रमति तथा । तव दृष्टिश्चिकुरभरे प्रियाणां यथा वैरिखड्गे ॥' इति च्छाया.