SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला। 'गुणीभूतव्यङ्गय वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादी प्रद. शितम् । चित्रं तु शब्दार्थालंकारस्वभावतया बहुतरप्रभेदम् । तथा हि- इहार्थपोनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपोनरुक्त्यं चेति त्रयः पोनरुक्त्यप्रकाराः॥ ___ आदी पोनरुक्त्यप्रकारवचनं वक्ष्यमाणालंकाराणां कक्षाविभागघटनार्थम् । 'अर्थापेक्षया शब्दस्याप्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थगतधर्मनिर्देशश्चिरंतनप्रसिद्ध्या पुनरुक्तवदाभासस्य पूर्व लक्षणार्थः । इहेति शाब्दप्रस्तावे। इतिशब्दः प्रकारे । त्रिशब्दादेव संख्यापरिसमाप्तिसिद्धः। तत्रार्थपोनरुक्त्यं प्ररूढं दोषः । प्ररूडाप्ररूढत्वेन द्वैविध्यम् । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् । तत्रेति त्रयनिर्धारणे । यथावभासनविश्रान्तिः प्ररोहः । श्रामुखावभासनं "पुनरुक्तवदाभासम् ॥ . अभियशक्त्या चिकुरभरखड्गयोरौपम्यं गम्यते । (१) एवं ध्वनेः प्रभेदजातं प्रदर्श्य क्रमप्राप्तं गुणीभूतव्यङ्गयस्यान्यतो योजयति-गुणीभूतेत्यादिना। .. (२) अर्थपोनरुक्त्ये पुनरुक्तवदाभासः, शब्दपौनरुक्त्ये छेकानुप्रा. सादिः, उभयपोनरुक्त्ये लाटानुप्रासः, इत्येवम्भूतः कक्षाविभागः। । (३) शब्दप्रतीतिर्हि प्रथमं भवति ततश्चार्थप्रतीतिरिति नियमस्तेन प्राक् शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्क्याह अर्थत्यादि। "नन्वादी शद्वगतो धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किञ्चित्प्रयोजनमुत्पश्यामः किन्तेन ” इति यदन्यैरुक्तं तदयुक्तम् । शब्दार्थयाः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्यो. पपत्तेः। (४) आपाततः पर्यवसानसमयेऽप्येकार्थस्यैव प्रतीतिरितिभावः। (५) पुनरुक्तस्य इव पुनरुक्तवद् अाभासो ज्ञानं यस्य सः।।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy