________________
अलङ्कारसर्वस्वम् ।
'श्रामुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थम् । लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालंकारवैधयेण काव्यालंकाराणामलंकार्यपारतन्त्र्यध्वननार्थः । अर्थपौनरुक्त्यादेवार्थाश्रितत्वादर्थालंकारत्वं शेयम् । प्रभेदास्तु विस्तरभयानोच्यन्ते। उदाहरणं मदीये श्रीकण्ठस्तवे यथा'अहीनभुजगाधीशवपुर्वलयकङ्कणम् ।
शैलादिनन्दिचरितं ततकंदर्पदर्पकम् ॥ वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् ।
ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥" 'दारुणः काष्ठतो जातो भस्मभूतिकरः परः।
रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखी ॥' पतञ्च सुबन्तापेक्षया। तिङन्तापेक्षया च यथा तत्रैव
'भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः। . .
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥' शब्दपौनरुक्त्यंतु व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च । 'अलंकारप्रस्ताव केवलं खरपौनरुक्त्यमचारुत्वान गण्यते। इति द्वैविध्यमेवोक्तम् ।
संख्यानियमे पूर्व 'छेकानुप्रासः ॥
द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं संख्यानियमः। पूर्व व्यजनसमुदायाश्रितं यथा
(१) यथावभातस्यार्थस्य पर्यवसाने तथात्वेनैवाविधान्तिरित्यर्थः।
(२) केवलं खरपौनरुक्त्यं कुतो न गणितमित्याशङ्कयाह-अलं. कारेत्यादि । यथा-'इन्दीवरम्मि इन्दम्मि इन्दालम्मि इन्दिअगणम्मि इन्दिन्दिरम्मि इन्दमि जोइराणा सरिससंकप्पो ॥' अत्र खरपौनरुक्त्यस्य चारुत्वाभावान्नालंकात्वम् ।
(३) अन्वित्युपसर्गार्थो वीप्सा, अर्थादनेकवारम् । प्रेत्युपसर्गार्थः प्रकृष्टोऽर्थादुत्तमः । श्रास शब्दार्थो न्यासः। तथा च अनुप्रास इति शब्दसमुदाथार्थो वारंवारमुत्तमन्यासः ।