________________
शारदा-ग्रन्थ-माला।
'किं नाम दर्दुर दुरध्यवसाय ? सायं
कायं निपीडय निनदं कुरुषे रुषेव। एतानि केलिरसितानि सितच्छदाना
माकर्ण्य कर्णमधुराणि न लजिताऽसि ॥' अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया कृस्य- . नुप्रासेन सहकाभिधानलक्षणः संकरः। छेका विदग्धाः ।
अन्यथा तु वृत्त्यनुप्रासः॥
केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं ज्यादीनां च परस्परसादृश्यमन्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेह वृत्तिः । सा च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा। तदुपलक्षितोऽयमनुप्रासः । यथारुद्रटस्तु:-" एकद्वित्रान्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः । श्रावय॑ते निरन्तरमथवा यदसावनुप्रासः ॥"
इत्युदाजहार। अयञ्च छेकैर्विदग्धैरेव प्रायशोऽनुप्रयुज्यमानत्वाच्छेकानुप्रास इति कथ्यते । एषः-सजातीयाव्यवहितद्वित्रादिवर्णानामप्यावर्तने सम्भवति । यदुक्तम्:. “सजातीयाव्यवहित-वर्णा द्वित्रादयो यदि ।
आवर्तन्ते तदा केचिच्छेकानुप्रासमूचिरे ॥" (१) उक्तञ्च-श्रीमता विद्याभूषणेन
"माधुर्यव्यञ्जकैर्वर्णरुपनागरिकोच्यते ।
भोजप्रकाशकैस्तैश्च परुषा कोमलापरैः ॥" एतासां क्रमेणादाहरणानिः
"अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताझ्याः । कुर्वन्ति यूनां सह सा यथैताः स्वान्तानि शान्तापरचिन्तितानि ॥"