Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला।
'गुणीभूतव्यङ्गय वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादी प्रद. शितम् । चित्रं तु शब्दार्थालंकारस्वभावतया बहुतरप्रभेदम् । तथा हि- इहार्थपोनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपोनरुक्त्यं चेति त्रयः पोनरुक्त्यप्रकाराः॥ ___ आदी पोनरुक्त्यप्रकारवचनं वक्ष्यमाणालंकाराणां कक्षाविभागघटनार्थम् । 'अर्थापेक्षया शब्दस्याप्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थगतधर्मनिर्देशश्चिरंतनप्रसिद्ध्या पुनरुक्तवदाभासस्य पूर्व लक्षणार्थः । इहेति शाब्दप्रस्तावे। इतिशब्दः प्रकारे । त्रिशब्दादेव संख्यापरिसमाप्तिसिद्धः।
तत्रार्थपोनरुक्त्यं प्ररूढं दोषः । प्ररूडाप्ररूढत्वेन द्वैविध्यम् । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् । तत्रेति त्रयनिर्धारणे । यथावभासनविश्रान्तिः प्ररोहः ।
श्रामुखावभासनं "पुनरुक्तवदाभासम् ॥ . अभियशक्त्या चिकुरभरखड्गयोरौपम्यं गम्यते ।
(१) एवं ध्वनेः प्रभेदजातं प्रदर्श्य क्रमप्राप्तं गुणीभूतव्यङ्गयस्यान्यतो योजयति-गुणीभूतेत्यादिना। .. (२) अर्थपोनरुक्त्ये पुनरुक्तवदाभासः, शब्दपौनरुक्त्ये छेकानुप्रा. सादिः, उभयपोनरुक्त्ये लाटानुप्रासः, इत्येवम्भूतः कक्षाविभागः। ।
(३) शब्दप्रतीतिर्हि प्रथमं भवति ततश्चार्थप्रतीतिरिति नियमस्तेन प्राक् शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्क्याह अर्थत्यादि।
"नन्वादी शद्वगतो धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किञ्चित्प्रयोजनमुत्पश्यामः किन्तेन ” इति यदन्यैरुक्तं तदयुक्तम् ।
शब्दार्थयाः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्यो. पपत्तेः।
(४) आपाततः पर्यवसानसमयेऽप्येकार्थस्यैव प्रतीतिरितिभावः। (५) पुनरुक्तस्य इव पुनरुक्तवद् अाभासो ज्ञानं यस्य सः।।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134