Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 25
________________ १४ अलङ्कारसर्वस्वम् । तत्र रसादिध्वनिरलंकारमञ्जर्यां दर्शितः । काव्यस्य शृङ्गारप्रधानत्वात् । प्रतीयते । स एवार्थशक्तिमूलो यथा *'अरससिरोमणि धुत्ताएँ श्रग्गिमा पुत्ति धणसमिद्धिमश्रो । इइ भणिण णश्रङ्गी पष्फुल्लविलाश्रणा जाना ॥' श्रत्रार्थशक्त्या ममैवोपभोग्योऽयमिति वस्तु व्यज्यते । स एवाभयशक्तिमूलो यथा THE + पन्थि एत्थ सत्थरमत्थि मणं पत्थरत्थले ग्गामे । उग्गचपोहरं पेक्खिऊण जइ वससि ता वससु ॥" अत्र यद्युपभोगक्षमोऽसि तदा श्रास्स्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम् । शब्दशक्तिमूलोऽलंकारध्वनिर्यथा ‘उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभर स्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥' अत्र शब्दशक्त्या मेघलक्षणमर्थान्तरं प्रतीयते । प्रकृताप्रकृतयोश्वार्थयोरसंबद्धाभिधायित्वं मा प्रसाङ्गीदिति तयोरौपम्यं कल्प्यत इत्यलंकारध्वनिः । स एवार्थमूला यथा 'ता तारा सिरिस होअररणाहरणम्मि हिश्रश्रमेकरलम् । बिम्बहरे पिश्राणं णिवेसि कुसुमबाणेन ॥' कौस्तुभबिम्बाधरयोः केवल यैवार्थशक्त्यैौपम्यं गम्यत इत्यर्थशक्तिमूलोऽलंकारध्वनिः । उभयशक्तिमूलो यथा 'जण हिश्रश्रविदारणए धारासलिललुलिए ग रमइ तहा । तव दिट्ठी चिउरभरे पिश्राण जह वैरिखग्गस्मि ॥॥' *'अलस शिरोमणिधूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ॥' इति च्छाया. + पथिक नात्र स्त्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे । उद्गतपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥' इति च्छाया. * तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥' इति च्छाया. + 'जनहृदयविदारणके धारासलिललुलिते न रमति तथा । तव दृष्टिश्चिकुरभरे प्रियाणां यथा वैरिखड्गे ॥' इति च्छाया.

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134