Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् ।
लंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्ति
तवान् ।
व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विदितत्वाभावाद्विषयस्यैव 'समग्रभर सहिष्णुत्वम् । तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः । यस्य गुणालंकारकृतचारुत्वपरिग्रहसाम्राज्यम् । " रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः । श्रलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद्वयङ्गय एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः । व्यञ्जनव्यापारस्य सर्वैरनपन्हुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्ठानात् ।
यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्यभावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः पूर्वापरीभूतावयवत्वान्न स्वरूपेणेोपलभ्यत इति विचारपदवीमेव स्वयपारोढुं नात्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः ।
(१) उपस्कर्तव्यत्वेनेति । तत्परतयावस्थानेनेत्यर्थः यदुक्तम् - 'वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वने'विषयो मतः ॥ इति । श्रत एव विश्रान्तिधामत्वादित्युक्तम् ।
(२) श्रात्मत्वमिति - सारभूतत्वमित्यर्थः । अत एव तेन विना काव्यमेव न स्यादिति तात्पर्यम् । नहि निर्जीवं शरीरं वाप्युपयुक्तम् ।
१
'मनु यद्येवं तर्हि " गङ्गायां घोषः " इत्यत्रापि व्यङ्ग्यस्य सद्भावाPatairs प्रसज्येत । नैतत् । इह यदात्मनो व्यापकत्वाच्छरीरे घटादौ च वर्तमानत्वेऽपि करणादिविशिष्ठे शरीर एव जीवव्यवहारो न घटादौ तदस्यापि विविधगुणालङ्कारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मव्यवहारो नान्यत्रेति न कश्विदोषः ।
(३) समग्रेति । समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः । एतदेवेोपसंहरति-तस्मादित्यादिना । यस्येति । व्यङ्ग्यनाम्नो रसाद्यात्मनो विषयस्य ।
(४) काव्यात्मनो रसस्य पुनरलंकारत्वमत्यन्तमेवावाच्यमित्याहरसादय इत्यादि । आदिग्रहणाद्भावतदाभासादीनां ग्रहणम् ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134