Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् ।
-
'व्यङ्गयस्यास्फुटत्वेऽलंकारवत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः । 'तत्रोत्तमो ध्वनिः। तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविव(१) व्यङ्गयस्याविवक्षितत्वे सतीत्यर्थः । यदुक्तं ध्वनिकृताः
"रसभावादिविषयविवक्षाविरहे सति । अलङ्कारनिबन्धोयः स चित्रविषयो मतः॥ . रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा ।
तदा नास्त्येव तत्काव्यं ध्वनेयंत्र न गोचरः॥" ... (२) निरुक्तकाव्यभेदत्रये ध्वनिकाव्यमुत्तमम् । उक्तश्च:
“वाच्यातिशायिनि व्यङ्गये ध्वनिस्तत्काव्यमुत्तमम् । तदेतदुत्तमं काव्यं ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या बुधैर्ध्वनिरित्यभिधीयते । यथा:"मुक्तावली निशि मया दयिताकदम्ब
वाटीकुटीरकुहरे सखि विस्मृतास्ति । तामाहरेति वृषभानुजया नियुक्ता
ताम्प्रोज्भय किं शशिकले गृहमागतासि ॥" अत्र कृष्णाङ्गसङ्गानुभवायैव तया त्वं प्रतार्य प्रेषिता, न पुनििक्तकहाराहरणाय। यन्नखाङ्कशशिकलाश्चितवक्षोजशम्भुः समागतासीति व्यङ्गयस्य वाच्यादतिचारुत्वादुत्तममिदं काव्यम् । गुणीभूतव्यङ्गयं यथाः
"ग्रामतरुणं तरुण्या नववजुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥"
कस्याश्चित्तरुण्या नववञ्जुलमञ्जरीसनाथकरं ग्रामतरुणं पश्यन्त्या मुखमालिन्यमभवदित्यर्थः। नूनमनयाऽत्र वञ्जुललतागृहे सन्तोऽकारि परं कर्मान्तरव्यासङ्गात्तत्र न सम्प्राप्ता, जारश्च मर्यागतप्रत्यागतं विज्ञाय सुखाद्वश्चितास्मीति खिन्ना बभूवेति व्यङ्गयम् । तञ्च गुणीभूतम् । तदपेक्षया वाच्यस्यैव चमत्कारकारित्वात् । यतः पश्यन्त्या नितरां मुखच्छाया मलिना भवतीत्यनेन दर्शनकाल एव

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134