________________
अलङ्कारसर्वस्वम् ।
-
'व्यङ्गयस्यास्फुटत्वेऽलंकारवत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः । 'तत्रोत्तमो ध्वनिः। तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविव(१) व्यङ्गयस्याविवक्षितत्वे सतीत्यर्थः । यदुक्तं ध्वनिकृताः
"रसभावादिविषयविवक्षाविरहे सति । अलङ्कारनिबन्धोयः स चित्रविषयो मतः॥ . रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा ।
तदा नास्त्येव तत्काव्यं ध्वनेयंत्र न गोचरः॥" ... (२) निरुक्तकाव्यभेदत्रये ध्वनिकाव्यमुत्तमम् । उक्तश्च:
“वाच्यातिशायिनि व्यङ्गये ध्वनिस्तत्काव्यमुत्तमम् । तदेतदुत्तमं काव्यं ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या बुधैर्ध्वनिरित्यभिधीयते । यथा:"मुक्तावली निशि मया दयिताकदम्ब
वाटीकुटीरकुहरे सखि विस्मृतास्ति । तामाहरेति वृषभानुजया नियुक्ता
ताम्प्रोज्भय किं शशिकले गृहमागतासि ॥" अत्र कृष्णाङ्गसङ्गानुभवायैव तया त्वं प्रतार्य प्रेषिता, न पुनििक्तकहाराहरणाय। यन्नखाङ्कशशिकलाश्चितवक्षोजशम्भुः समागतासीति व्यङ्गयस्य वाच्यादतिचारुत्वादुत्तममिदं काव्यम् । गुणीभूतव्यङ्गयं यथाः
"ग्रामतरुणं तरुण्या नववजुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥"
कस्याश्चित्तरुण्या नववञ्जुलमञ्जरीसनाथकरं ग्रामतरुणं पश्यन्त्या मुखमालिन्यमभवदित्यर्थः। नूनमनयाऽत्र वञ्जुललतागृहे सन्तोऽकारि परं कर्मान्तरव्यासङ्गात्तत्र न सम्प्राप्ता, जारश्च मर्यागतप्रत्यागतं विज्ञाय सुखाद्वश्चितास्मीति खिन्ना बभूवेति व्यङ्गयम् । तञ्च गुणीभूतम् । तदपेक्षया वाच्यस्यैव चमत्कारकारित्वात् । यतः पश्यन्त्या नितरां मुखच्छाया मलिना भवतीत्यनेन दर्शनकाल एव