________________
शारदा-ग्रन्थ-माला ।
क्षितान्यपरवाच्याख्यौ द्वौ भेदो' । 'आद्योऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यत्वेन द्विविधः । 'द्वितीयोऽप्यसंलक्ष्यक्रमसंलक्ष्य. तत्कायं मालिन्यं तस्यातिशयः सन्तन्यमानताचेति वाच्यं प्रतीयत इति । . बहुतरप्रभेदं चित्रमपि दिमात्रमुदाहृयते । क्रमेणादाहरणम् :
"ऊर्जत्स्फूर्जदर्जनैरिवाहाः प्रोद्यद्विद्युहामविद्योतिताशाः। अद्रावद्रौ विद्रुता द्राघयन्ते दन्तिभ्रान्त्या सिंहसङ्घप्रकोपान् ॥” "कदम्बमाला कलिता के सहर्ष न कुर्वती । कृष्णमूर्तिरिवाभाति कालिन्दीकाननस्थली ॥" ।
पूर्वत्र भ्रान्तिमतः सत्वेऽपि न तस्योत्कटत्वम्, किन्त्वनुप्रासस्यैव अतः शब्दचित्रत्वव्यपदेशः। परत्र कंसस्य हर्ष न कुर्वती कृष्णमूर्तिः कं जनं सहर्ष न कुर्वती, अपितु सर्वमेव जनं सहर्ष कुर्वतीत्यत्र कृष्णमूर्तिरिव कालिन्दीकाननस्थलीत्यनुप्रासे सत्युपमायास्ततोऽर्थचित्रत्वन्यपदेशः॥
(१) “भेदी ध्वनेरपि द्वावुदीरितो लक्षणाभिधामूली । - अविवक्षितवाच्याऽन्यो विवक्षितान्यपरवाच्यश्च" ।
अविवक्षितं अनुपयुक्तं अन्वयायोग्यं वा वाच्यं वाच्योऽर्थों यस्मिन सः । विवक्षितं वाच्यतावच्छेदकरूपेणान्वयबोधविषयं अन्यपरं व्यङ्गयोपसर्जनीभूतञ्च वाच्यं वाच्याऽर्थो यत्र तथाभूतः।
(२) न केवलं ध्वनिरेव द्विविधः किन्तु तत्प्रेभेदोऽप्ययमविवक्षितवाच्यो द्विविधः, यदुक्तं
"अर्थान्तरं सङ्कमिते वाच्येऽत्यन्तं तिरस्कृते ।
अविवक्षितवाच्योऽपि ध्वनिद्वैविध्यमृच्छति ॥” अर्थान्तरे उपयोगिनि लक्ष्यतावच्छेदके सङ्कमितं श्राश्रयत्वेन परिणतं वाच्यं यत्र तथाभूतः । अत्यन्ततिरस्कृतं न केनापि रूपेणान्वयप्रविष्टं वाच्यं यत्र तथाभूतः।
(३) विवक्षितान्यपरवाच्योऽपि ध्वनिः, असंलक्ष्यक्रमव्यङ्गयः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः । उक्तश्च:-......