SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ शारदा-ग्रन्थ-माला । क्षादनीयमतिगहनगहनमिति नेह प्रतन्यते । अस्ति तावद्व्यङ्गयनिष्ठो व्यञ्जनव्यापारः । " तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्गयाख्यैौ द्वौ काव्यभेदौ । ( १ ) व्यङ्गयनिष्ठे व्यञ्जनव्यापारे सत्यपीत्यर्थः । ( २ ) व्यङ्गयं द्विविधं प्रधानमप्रधानञ्च वाच्यार्थापेक्षया व्यङ्ग्यार्थस्य चारुत्वात्कर्षे व्यङ्गयं प्रधानम् । इदमेव ध्वनिभूतमित्युच्यते । यत्र च वाच्यार्थापेक्षया व्यङ्ग्यार्थस्य चारुत्वात्कर्षाभाव श्रर्थाद्वाच्येन समत्वं न्यूनत्वं वा तदप्रधानम् । इदमेव गुणीभूतव्यङ्गय-. मित्युच्यते । उक्तञ्च सहृदयधुरन्धरेण ध्वनिकृताः "चारुत्वात्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा ।" श्रीमदप्पदीक्षिताश्ध : यत्र वाच्यातिशायि व्यङ्गयं स ध्वनिः । यत्र व्यङ्गयं वाच्यानतिशायि तद्गुणीभूतव्यङ्ग्यम् । यदव्यङ्ग्यमपि चारु तच्चित्रमिति काव्यस्य भेदत्रयम्प्रदर्शि तवन्तः । अत्रैव श्रीकृष्णः "वाच्यातिशायि व्यङ्ग्यं यत्काव्यं ध्वनिरितीर्यते : काव्यं तु कथिते व्यङ्गये वाच्यादनतिशायिनि ॥ गुणीभूतव्यङ्ग्यमिति स्याद्व्यङ्गस्याप्रधानतः । श्रव्यङ्गयमपि यच्चारु तत्काव्यं चित्रमिष्यते ॥" ध्वनिकारोऽपि “प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । काव्ये उभे ततोऽन्यद्यत्तच्चित्रमभिधीयते ॥” इत्यस्य त्रैविध्यमेव प्रकटयामास । श्रीविश्वनाथस्तु : "काव्यं ध्वनिगुणीभूतव्यङ्गयं चेति द्विधा मतम्" इत्यस्य भेदयमेादाजहार ।
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy