________________
अलङ्कारसर्वस्वम् ।
लंकारोपस्कर्तव्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्ति
तवान् ।
व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्स्वरूपेण विदितत्वाभावाद्विषयस्यैव 'समग्रभर सहिष्णुत्वम् । तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः । यस्य गुणालंकारकृतचारुत्वपरिग्रहसाम्राज्यम् । " रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः । श्रलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्माद्वयङ्गय एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः । व्यञ्जनव्यापारस्य सर्वैरनपन्हुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्ठानात् ।
यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्यभावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः पूर्वापरीभूतावयवत्वान्न स्वरूपेणेोपलभ्यत इति विचारपदवीमेव स्वयपारोढुं नात्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः ।
(१) उपस्कर्तव्यत्वेनेति । तत्परतयावस्थानेनेत्यर्थः यदुक्तम् - 'वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वने'विषयो मतः ॥ इति । श्रत एव विश्रान्तिधामत्वादित्युक्तम् ।
(२) श्रात्मत्वमिति - सारभूतत्वमित्यर्थः । अत एव तेन विना काव्यमेव न स्यादिति तात्पर्यम् । नहि निर्जीवं शरीरं वाप्युपयुक्तम् ।
१
'मनु यद्येवं तर्हि " गङ्गायां घोषः " इत्यत्रापि व्यङ्ग्यस्य सद्भावाPatairs प्रसज्येत । नैतत् । इह यदात्मनो व्यापकत्वाच्छरीरे घटादौ च वर्तमानत्वेऽपि करणादिविशिष्ठे शरीर एव जीवव्यवहारो न घटादौ तदस्यापि विविधगुणालङ्कारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मव्यवहारो नान्यत्रेति न कश्विदोषः ।
(३) समग्रेति । समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः । एतदेवेोपसंहरति-तस्मादित्यादिना । यस्येति । व्यङ्ग्यनाम्नो रसाद्यात्मनो विषयस्य ।
(४) काव्यात्मनो रसस्य पुनरलंकारत्वमत्यन्तमेवावाच्यमित्याहरसादय इत्यादि । आदिग्रहणाद्भावतदाभासादीनां ग्रहणम् ।