________________
• . शारदा-प्रन्य-माला।
-
वित्र्यजीवितं काव्यं, न व्यङ्गयार्थजीवितमिति 'तदीयं दर्शनं व्यवस्थितम् । . भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्यान्युपगतस्य काव्यांशत्वं त्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम्। 'तत्राप्यभिधाभावकत्वलक्षणव्यापारद्धयोत्तीर्णा रसचर्वणात्मा भोगा. परपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः।
"ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननघोतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्या वश्याभ्युपगम्यत्वाव्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्यङ्गयरूपस्य गुणा
अत्र मदनिरहंकारत्वे औपचारिके इत्युपचारवक्रतादीनामपि ग्रहणम् । एवं सर्वोऽपि ध्वनिप्रपश्चो वक्रोक्तिभिरेव स्वीकृतः सन्स्थित एव । यदि परं तस्य प्राधान्यमेव नास्तीत्याह-केवलमित्यादि ।
(१) तदीयमिति । वक्रोक्तिजीवितकारसम्बन्धीत्यर्थः । तदित्यं लक्षणामूलवक्रोक्तिमध्यान्तर्भावाद्धनेरेव तत्त्वं प्रतिपादितम् । कैश्चिदप्यस्य वागविषयत्वादलक्षणीयत्वमुक्तमित्याह-भट्टनायकेत्यादि । - (२) तत्रापीति। कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः । 'अभिधा भावना चान्या तद्भोगीकृतिरेव च' इति काव्यं तावत्र्यंशं तेनोक्तम् । तत्रापि 'अभिधाधामतां याते शब्दार्थालंकृती ततः। भावनाभाव्य एषोऽपि शृङ्गारादिगणामतः ॥' इत्यंशद्वयस्य विषयं प्रतिपाद्य 'तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः' इति तृतीयोऽशः सहदय. गतस्तदंशद्वयचर्वणात्मा 'दृश्यमानाथवा मोक्षे यात्यङ्गत्वमियं स्फुटम्! इत्युक्त्या परब्रह्मास्वादसविधवर्ती विश्रान्तिधामतयाभ्युपगतः।
(३) एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निराकुर्वन्भ्वनेरेव काव्यात्मत्वं साधयति-ध्वनिकार इत्यादिना । समयापेक्षार्थावगनशक्तिः रभिधा । सामान्यानां परस्परान्वितत्वेन विशेषार्थावबोधनशक्तितात्पर्यम् । मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिलक्षणा । एतद्वयापारत्रयादुत्तीर्णस्य । तदतिरिक्तस्येत्यर्थः ।
(४) अवश्येति । तेन विना व्यङ्गयस्यास्यासंग्रहणात् । व्यापार• स्येति । व्यअनात्मिकायाः क्रियाया इत्यर्थः । सा खल साध्यमानत्वेन