Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 12
________________ अलंकारसर्वस्वम् । श्रीमद्राजानकरुय्य (च) कप्रणीतम् नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् । निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यते ॥ इह हि'तावद्भामहोद्भट प्रभृतयश्चिरंतनालंकारकाराः'प्रतीयमान'मर्थ 'वाच्योपस्कारकतयालंकारपक्षनिक्षिप्तं मन्यन्ते । तथाहिपर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादी घस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन 'स्वसिद्धये पराक्षेपः परार्थ (१) तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । (२) दण्डयादयः। (३) वाच्यव्यतिरिक्तत्वेन स्वसंवेदनसिद्धमित्यर्थः । (४) विश्रान्तिस्थानतया परमोपादेयतालक्षणम् । (५) चाच्योपस्कारकत्वं ह्यलंकाराणामात्मभूतम् । (६) समग्रालंकारान्तर्भूतं न पुनस्तद्वयतिरिक्तमित्यर्थः। (७) तथात्वेन ते मन्यन्ते न पुनस्तथा संभवतीत्यर्थः। नहर्भिमननमात्रेणैव भावानामन्यथाभावो भवतीति भाषः । एतदेव दर्शयति तथाहीत्यादिनाः-तैर्वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति सम्बन्धः । वस्तुमात्रं न पुनरलंकारा रसश्च । ... (८) स्वसिद्धय इति । 'कुन्ताः प्रविशन्ति' 'यष्टीः प्रवेशय ' इत्यादी कुन्तादिभिः स्वप्रवेशसिद्धये वसम्बन्धिनः पुरुषा उपस्थाप्यन्ते । तैर्विना तेषां प्रवेशासिद्धः। 'गङ्गायां घोषः' मञ्चाः क्रोशन्ति इत्यादौ तु गङ्गादयः शब्दाः तटादीनां तत्र घोषाधिकरणतादिसिद्धये स्वात्मानं समर्पयन्ति । वयं तस्य घोषाधिकरणत्वासंभवात् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 134