Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
( ३ )
श्रीमन्तः पिटर पिटर्सनमहोदया अपि पञ्चत्रिंशदुसरेकादशशतमितख्रिस्तसंवत्सरमारभ्य पञ्चचत्वारिंशदुत्तरैकादशशतमितख्रिस्तसंवत्सरं यावत् श्रीकण्ठचरितनिर्माणसमयः प्रतिपादितवन्तः ।
एवं सर्वेषाम्प्रमाणानां सम्यगालोचनया राजानक- रुय्यकस्य श्रशीतिः पञ्चाशीतिर्वोत्तरदशशतमितवर्षाणि (१०८०-८५) प्रादुर्भावसमयः समागच्छति ।
प्रन्थकर्तृविषयेऽपि बहुमतमवलोक्यते ।
यथा:
कुत्रचित्प्राचीन हस्तलिखित पुस्तके:
"गुर्व लङ्कारसूत्राणां वृत्या तात्पर्यमुच्यते " । काव्यमाला प्रकाशित पुस्तके:
"निजालङ्कारसूत्राणां वृत्त्या तात्पर्य मुख्यते "
मन्थान्ते च
"सम्पूर्णमिदमलङ्कारसर्वस्वम् । कृतिस्तत्रभवद्राजानकरुय्य
समुद्रबन्धव्याख्यासमा थेतुः -
इति मनुका वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलङ्कार सर्वस्वम् ॥” इत्यादि । अत्र प्रथमपद्यार्धे “गुरु” शब्द पाठदर्शनात्प्रतीयते यद्वृत्तिकारस्य गुरुः सूत्रकार इति ।
कस्य " ।
द्वितीय पद्यार्धे "निज” शब्द पाठदर्शनादुप्रन्थान्ते च “सम्पूर्ण मि दमलङ्कार सर्वस्वम् |" इति सामान्यतः सूत्रवृत्याः समुदायस्यैव " अलङ्कारसर्वस्वम्' इति प्रतिपादनात्तस्यैव चान्ते " कृतिस्तत्रभवद्राजा - नकरुय्यकेस्य" इति पाठावलोकनाच्च सूत्रवृत्योरेक एव प्रणेता, स च वृत्तिकारः ।
तथा च उपक्रमोपसंहारपर्यालोचनया सूत्रकारो रुय्यकः, वृत्तिकारो मखुक इत्यवगम्यते ।
यतः ग्रन्थादौ सूत्रेोपन्यासात्प्रागुप दुधातारम्भ एव वृत्तिकारः "गुर्वलकारसूत्राणां वृत्या तात्पर्यमुच्यते ।” इति प्रतिजज्ञे । प्रन्यान्ते च केवलं वृत्तेरेवावसाने

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 134