Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
( * )
" इति मनुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलंकार सर्वस्वम् ॥”
इत्यार्यापि दृश्यते । अत्र “ वितेने” इति क्रियापददर्शनेन स्पष्टमेव प्रतीयते यत्सूत्रग्रन्थस्याभिधेयं “ श्रलङ्कार - सर्वस्वम्" । तच्च गुरुप्रणीतम् । मङ्खुकश्च वृत्या तस्य तात्पर्य विवत्र इति ।
यच्च सुगृहीतनामधेयाः विपश्चिद्वराः महामहोपाध्यायाः श्रीमन्तो गणपतिशास्त्रमहाभागा अनन्तशयन संस्कृत-ग्रन्थावलि - प्रकाशिताल'कार सर्वस्वस्यापो दुघाते ऽनयैवार्यया "मबुके । ऽलङ्कार सर्वस्वस्य” कर्ता प्रख्यायत इति प्रकटितवन्तस्तत्तु नमे समीचीनतया प्रतिभाति ।
श्रय श्रालङ्कारिकसमाजेषु प्रधानभूमिरासीदित्यस्यैव रचितलहृदयलीलासमाप्तौ समाप्तिपाठावलोकनतः स्फुटीभवति:
"समाप्तेयं सहृदयलीला । कृतिः श्रीमद्विपश्चिद्वरराजानकतिलकात्मजश्रीमदलङ्कारिकसमाजाग्रगण्य श्रीराजानक- रुय्यकस्य राजानक रुचकापरनाम्नोऽलङ्कार सर्वस्वकृतः ।
श्रलङ्कारसर्वस्वस्य कर्ता राजानक रुचकः, न तु रुय्यक इत्यपि केचन वदन्ति परमेतदवलोकनाय्यक- रुचकयोर्मध्ये व्यक्ति भेदा न दृश्यते किन्तु एकस्यैव नामद्वयमित्यनुमीयते ।
एतत्प्रणीतग्रन्थास्त्विमेः
------
(१) श्रलङ्कारसर्वस्वम्, (२) श्रलङ्कारानुसारिणी नाम्नी जल्हण - कविप्रणीत सेामपालविलासकाव्यस्य टीका, (३) काव्यप्रकाशसङ्केतः, (४) श्रीकण्ठस्तवः, (५) सहृदयलीला, (६) साहित्यमीमांसा, (७) हर्षचरितवार्तिकम्, इति सप्त ।
•
' पतत्पुस्तकसंशोधनावसरे आदर्शभूत प्राचीनपुस्तकानुपलम्भान्मादृशजनसुलभेन मतिदेोषेण च जनिता अशुद्धयः सुधियः संशोध्यानुगृह्णन्त्विति प्रार्थयति विदुषामनुचरो
ज्ये० शु० दशहरा १६८३
शारदाभवनम् काशी ।
गौरीनाथ पाठकः

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 134