SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ शारदा अन्ध-माला। रुद्रटेन तु भावालङ्कारो 'द्विधैवोक्तः । रूपकदीपकापन्हुतितुल्ययोगितादावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोकः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता। न्तरमाक्षिपति । यत्त्वत्रान्यैः 'वाच्योऽर्थः स्वसिद्धयेऽर्थान्तरमाक्षिपति इत्युक्तं तदयुक्तमेव । तथात्वे हि निषेध एव पर्यवसितः स्यान्न निषेधाभास इत्याक्षेपालंकार एव न स्यात् । श्रामुखावभासमानो हि निषेध आक्षेपलक्षणम् । न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युकः। व्याजस्तुतियथा इहिणं पहुणे पहुणे पहुत्तणं किं चिरंतनपहूण। गुणदोसा दोसगुणा एहिं का गहु का तेहिं ॥'* अत्र चिरन्तनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति । तद्तत्वेन वस्तुदर्शिताया निन्दाया असंभवात् । एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति । तस्या अपि विपरीततया तद्गतत्वेनासंभवात् । (१) गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः । यदाह-'यस्य विकारः प्रभवनप्रतिवद्धन हेतुना येन । गमयति तदभिप्रायं तत्प्रतिबद्धं च भावोऽसौ ॥' निदर्शनम्-"ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥" अभिधेयमभिदधानं तदेव तदसदशसकलगुणदोषम् । अर्थान्तरमवगमयति यद्वाक्यं सेोऽपरो भावः ॥ निदर्शनमाह-एकाकिनी यदबला तरुणी तथाह ___मस्मद्गृहे गृहपतिः स गतो विदेशम् । , कं याचसे तदिह वासमियं पराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥ इति । ... ... (२) इदानीमलंकारस्थापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिप्रादयति-रूपकैत्यादिना । तत्र रूपकं यथा *अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरन्वनप्रभूणाम् । गुणदोषा दोषगुणा एभिः कृता न खलु कृता तैः ॥ छाया ॥
SR No.023475
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorGaurinath Pathak
PublisherSharda Bhavan
Publication Year1983
Total Pages134
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy