________________
शारदा अन्ध-माला।
रुद्रटेन तु भावालङ्कारो 'द्विधैवोक्तः । रूपकदीपकापन्हुतितुल्ययोगितादावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोकः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता। न्तरमाक्षिपति । यत्त्वत्रान्यैः 'वाच्योऽर्थः स्वसिद्धयेऽर्थान्तरमाक्षिपति इत्युक्तं तदयुक्तमेव । तथात्वे हि निषेध एव पर्यवसितः स्यान्न निषेधाभास इत्याक्षेपालंकार एव न स्यात् । श्रामुखावभासमानो हि निषेध आक्षेपलक्षणम् । न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युकः। व्याजस्तुतियथा
इहिणं पहुणे पहुणे पहुत्तणं किं चिरंतनपहूण। गुणदोसा दोसगुणा एहिं का गहु का तेहिं ॥'*
अत्र चिरन्तनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति । तद्तत्वेन वस्तुदर्शिताया निन्दाया असंभवात् । एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति । तस्या अपि विपरीततया तद्गतत्वेनासंभवात् ।
(१) गुणीभूतागुणीभूतवस्तुविषयत्वेनेत्यर्थः । यदाह-'यस्य विकारः प्रभवनप्रतिवद्धन हेतुना येन ।
गमयति तदभिप्रायं तत्प्रतिबद्धं च भावोऽसौ ॥' निदर्शनम्-"ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥" अभिधेयमभिदधानं तदेव तदसदशसकलगुणदोषम् ।
अर्थान्तरमवगमयति यद्वाक्यं सेोऽपरो भावः ॥ निदर्शनमाह-एकाकिनी यदबला तरुणी तथाह
___मस्मद्गृहे गृहपतिः स गतो विदेशम् । , कं याचसे तदिह वासमियं पराकी
श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥ इति । ... ... (२) इदानीमलंकारस्थापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रतिप्रादयति-रूपकैत्यादिना । तत्र रूपकं यथा
*अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरन्वनप्रभूणाम् । गुणदोषा दोषगुणा एभिः कृता न खलु कृता तैः ॥ छाया ॥