________________
अलङ्कारसर्वस्वम् ।
स्वसमर्पणम्' इति 'यथायोगं द्विविधया भङ्गया प्रतिपादितं तैः ।
(१) यथायोगमिति । क्वचिद्धि वाच्योऽर्थः स्वसिद्धये परं प्रतीयमानमर्थमाक्षिपति । क्वचिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे स्वं समर्पयति । तेन यत्र याद्वक्तत्र तादगेव योज्यमित्यर्थः ।
तत्र पर्यायोक्तं यथा'अधाक्षीनो लङ्कामयमयमुदन्वन्तमतर
द्विशल्यां सौमित्रयमुपनिनायौषधिवनात् । इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं
हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥' अत्र राक्षसगणवृत्तान्तो वाच्यः सन् खसिद्धये परं कारणरूपमरिपलायनाद्याक्षिपति । तत्पलायनाद्यन्तरेण राक्षसवृत्तान्तस्यासंगतेः । अप्रस्तुतप्रशंसा यथा
'प्राणा येन समर्पितास्तव बलायेन त्वमुत्थापितः __ स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि । तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां
भ्रातः प्रत्युपकारिणां धुरि परं वेताल लोलायसे । अत्र वेतालचरितमप्रस्तुतं प्रकरणादिवशेन स्वयमनुपपद्यमानं सत्प्रस्तुते कृतघ्नवृत्तान्ते स्वं समर्पयति । समासोक्तिर्यथा'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ।' अत्र बोधिसत्त्वे नायकव्यवहारो न संभवतीति स्वसिद्धयर्थं नायकत्वमाक्षिपति । श्राक्षेपो यथा
'किं भणिमो भएणइ कित्ति अध किं वा इमेण भणिएण। . भरिणहिसि तहवि अहवा भणामि किं वा ण भणिनोसि ॥
अत्र वत्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपक्रान्तस्य निषेधानुपपत्तेः स्वयमविश्राम्यन्स्वात्मसमर्पणेन त्वां प्रति मरिग्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रयमा
कि भणामो भल्यने किमिति अथ किंवा अनेन भणितेन । भणिष्यसे तथापि अथवा भणामि किं वा न भणितोऽसि ॥ छाया