Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Author(s): Bechardas Doshi
Publisher: Jinagama Prakashan Sabha

View full book text
Previous | Next

Page 176
________________ १६६ श्रीरायचन्द्र-जिनागमसंग्रहे शतक ५.-उद्देशक ३. सिया, 'जाव-असमनघडताए चिट्ठति, एवामेव एगमेगस्स हुं तो वळी एम कहुं छु यावत्-प्ररूपुं के, जेम कोइ एक जीवस्स बहूहिं आजाइ सहस्तेहिं बहुइं आउयसहस्साई आणुपुधि- जाळ होय अने ते यावत्-अन्योन्य समुदायपणे रहे छे ए ज गढियाइं जान चिट्ठति. एगे विय णं जीवे एगणं सम एणं एगं री। कने करीने अनेक जन्मो साथे संबंध धरावनारी एवा घणा आउयं पडिसंवेदेव. तं जहा:-इहभरियाउयं चा, परभावियाउयं आउखाओ एक एक जीव उपर सांकळीना मकोडानी पेठे वा: समयं इहावियाउयं पडिसंवेदेड नो तं समयं परभवि- परसार कमे करीने गुंथाएलां होय छे अने एम होवाथी एक जीव याउयं पडिसंदेह, जं समयं परमपियाउ पडिसोइ नो तं एक समये एक आयुष्यने अनुभवे छे. ते आ रीते:-ते जीव आ समयं हम पियाउयं पडिसंवेदेइः इहभवियाज्यस्स पडिसंवेयणाए भवतुं आयुष्य अनुभवे छे अथवा तो पर भवन आयुष्य अनुभवे दो परमायउयं पडिसंदेड, परभवियाउयस पडिसवे यणाए छे पण जे समय आ भवनु आयुष्य अनुभवे छे ते समये परभवन नोहमवियाज्यं पडि संवेदेव. एवं खल एगे जीचे एगेण समएणं आयुष्य अनुभवतो नथी अने जे समये परभवनुं आयुष्य अनुभवे एनं आउयं पडिसंवेदेह. इइभवियाउयं था, परभावियाउयं वा. छे ते समये आ भवनुं आयुष्य अनुभवतो नथी-आ भवना आयुष्यने वेदवाथी पर भवन आयुष्य वेदातुं (वेदतो) नथी अने पर भवना आयुष्यने वेदवाथी आ भवनुं आयुष्य वेदातुं (वेदतो) नथी ए प्रमाणे एक जीव एक समये एक आयुष्यने अनुभवे छे ते आ प्रमाणे:-आ भवनुं आयुष्य अनुभवे छे के पर भवन आयुष्य अनुभवे छे. १. अनन्तरोक्तं लवणसमुद्रादिकं सत्यम् , सम्यग्ज्ञानिप्रतिपादितत्वात. मिथ्याज्ञानिप्रतिपादितं तु असत्यमपि स्यादिति दर्शयंस्तृतीयोदेशकरय आदिसूत्रमिदमाहः-' अन्नउत्थिया ' इत्यादि. 'जालगंठिय' त्ति जालं मत्स्यबन्धनम् , तस्यैव ग्रन्थयो यस्यां सा जालगन्थिका. किंवरूपा सा ? इत्याहः-' आणुपुर्मिगढिय' वि. आनुपूर्व्या परिपाटया ग्रथिता गुम्फिता आधचितग्रन्थीनामादौ विधानाद् -अन्नों च नानां च क्रमेणान्त एव करणात्. एतदेव प्रपञ्च पन्नाहः-'अणन्तरगडिय' ति प्रथमग्रन्थीनामनन्त व्यवस्थापितैथिमिः सह प्रथिता अनन्तरप्रथिना. एवं परंपरेच वहि: सह प्रथिता परंपरप्रथिता. किमुक्तं भवति ? ' अन्नमनगढिय, त्ति अन्योन्यं परस्परेण एकेन ग्रन्थिना सह अन्यो पनि :- अन्येन च सह अन्यः-इत्येवं प्रथिता अन्योन्यग्रथिता. एवं च • अन्नमन गरुयत्ताए ' त्ति अन्योन्येन मन्थनाद् गुरुकता विसर्णिता अन्योन्यगुरुकता--तया, ' अन्नमनभारियत्ताए । त्ति अन्योन्यस्य यो भार. स विद्यते यत्र तदन्योन्यभारिकं तद्भावस्तत्ता तया. एतस्यैव प्रत्येक तार्थद्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाहः'अचमनगरुयसंभारियत्ताए ' त्ति अन्योन्येन गुरुकं यत् संभारितं च तत् तथा, तद्भावस्तत्ता तया. । अनमनघडत्ता नि अन्योन्यं धटा समुदायरचना यत्र तदन्योन्यघटाकं तद्भावस्तता तया 'चिट्ठइ ' त्ति आते-इति दृष्टान्तः. अथ दान्तिक उच्यते:पियामेव ति अनेनैव न्यायेन बहना जीवानां संबन्धीनि 'बहुसु आजाइसहस्सेसु' त्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमवृतोषु अधि करणभूनेषु बहू ने आयुश्कसहस्राणि-तःस्वामिजीवानामाजातीनां च बहुसहस्रसंख्यातत्वात् ' आनुपूर्वीप्रथितानि । इत्यादि पूर्ववत् व्यारूपेयम्. नवरम्-इह भारिकत्वं कर्मपुद्गलापेक्षया याच्यन, अथैतेपाम भुषां को वेदनावविः ? इत्याहः-'एगे विय' इत्यादि. एकोऽपि च जीवः, आस्तामनेकः. 'एकेन समयेन ' इत्यादि प्रमश.वत्. अत्रोत्तरम्:-जे ते एवमाहंस ' इत्यादि, .िध्यात्वं चैषामयम्:- यानि हि बहूनां जीवानां न्हूनि आयूंषि जालग्रन्थिकावत् तिष्टन्ति तानि यथास्वं जीवप्रदेशेषु संबद्धानि स्युरसंबद्धानि वा ?, यदि संबद्धानि, तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जान पत्रिकाकलपना कल्पयितुं शक्या ? तथाऽपि तत्कल्पने जवानामपि जाटग्रन्थिकाय.त्पत्वं स्यात्-तत्संबद्धत्वात् , तथा च सर्वजीवानां सर्व युः -संवेदनेन सर्वभवभवनप्रसङ्ग इति. अथ जीवानाम्--असंबद्धानि अयूंषि, तदा ' तदशाद् देवादिजन्म' इति न स्वाद- असंबह त्वादेवेति. यच्चोक्तम्:-‘एको जीव एकेन समयेन द्वे आयुषी वेदयति, ' तदपि मिथ्या. आयुर्ट्सयसंवेदनेन युगपद् भवद्वयप्रसादिति. 'अहं पुण गोयमा ! इत्यादि. इह पते जालसन्धिका संकलिकांमात्रम्. एगमेगस्स' इत्यादि. एकैकस्य जीवस्य-न तु बहूनाम्--बहुधाऽऽजातिसहस्रेषु क्रमप्रवृत्तेषु अतीतकालिकेषु तत्कालापेक्षया सासु बहू ने आयुः सहस्राणि अतीतानि वर्तमानभवान्तानि--अन्यभविकमन्यभविकेन प्रतिबद्ध मित्येवं मर्याणि परस्परं प्रतिबद्धानि भवन्ति, न पुनरेकभवे एक बहूनि 'इहमवियाज्यं व ' ति वर्तमानभवायु:. 'परमवियाउयं व 'त्ति परभवप्रायोम्यं यद् वर्तमानभत्रे निबद्धं तच्च परभवे गतो वेदयति तदा व्यपदिश्यते 'परभावियाउयं व' ति. १. मूलच्छाया:-स्यात, यावत-अन्यान्य घटतया तिघन्ति, एकमेव एकवस्य जीवस्य बहुभिराजाति सहस: बहूनि आयुकसहसाणि आनुपूर्वीप्रथितानि यातू-तिष्टन्ति. एकोऽपि च जीव एकेन समयेन एकम् आयुष्कं प्रति संवेदयति. तद्यथा:-इभवाऽऽयुकं वा, परभवायुष्कं वा; यं समयं इहभवायुष्क प्रतिसंवेदय तिगे तं समयं परभव ऽऽयुष्कं प्रतिसंवेदयति, यं समयं परमवायुष्कं प्रति संवेदयति नो तं समयं इहभवायुष्क प्रति संवेदयति इद्दभवाऽऽयुष्करय प्रतिसंवेदनायां नो परमवायुष्कं तिसंवेदयति, परभवाऽऽयु.स्य प्रति संवेदनायां नो इभवायुष्फ प्रतिसंवेदयति, iaएको जीप: एफेन समथेन एक बाइक प्रविसंघेश्यति. इएमवायुकं वा, परभवायुष्क पा-अनुक For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358